________________
८]
पञ्चमोऽध्यायः।
१८५
10
तथा ।
सर्वथा भयत्यागः ॥ ८१ ॥ इति ॥ सर्वथा सर्वैः प्रकारैरिहलोकपरलोकभयादिभिर्भयस्य भौतेस्त्यागः परिहारः। निरतिचारयतिसमाचारवशोपलब्धसमुल्लाष्टोपष्टम्भतया मृत्योरपि नोदिजितव्यं किं । पुनरन्यभयस्थानेभ्य इति । अत एवोकमन्यत्र ।
प्रायेणाकृतकृत्यत्वान्मृत्योरुद्दिजते जनः ।
कृतकृत्याः प्रतीक्षन्ते मृत्यं प्रियमिवातिथिम् ॥ १ ॥ तथा ।
तुल्याश्मकाञ्चनता ॥८२ ॥ इति ॥ तुल्ये समाने अभिष्वङ्गाविषयतयामकाञ्चने उपलसुवर्ण यस्य स तथा तद्भावस्तत्ता ॥ तथा ।
अभिग्रहग्रहणम् ॥ ८३॥ इति ॥ अभिग्रहाणं द्रव्यक्षेत्रकालभावभेदभिन्नानां 15
लेवडमलेवडं वा अमुगं दव्वं च अज्ज घेच्छामि ।
अमुगेण व दवेण व अह दव्वाभिग्गहो एस ॥ १ ॥ इत्यादिशास्त्रसिद्धानां ग्रहणमभ्युपगमः कार्यः ॥ तथा ।
विधिवत्यालनम् ॥ ८४ ॥ इति ॥ विधिवविधियुक्तं यथा भवति पालनमभिग्रहाणामिति ॥
१ B. omits the sutra.
___20