________________
१६६
धर्मबिन्दुः सटौकः।
[सू० ८५
तथा ।
__यथार्ह ध्यानयोगः ॥८५ ॥
इति ॥ यथा यो यस्य योग्यस्तदनतिक्रमेण ध्यानयोगो ध्यानयोधर्म्यशक्ललक्षणयोर्योगः । अथवा यथाहमिति यो देशः 5 कालो वा ध्यानस्य योग्यस्तदनुलजग्नेनेति ॥
तथा ।
अन्ते संलेखना ॥८६॥ इति ॥ अन्त श्रायुःपर्यन्ते विज्ञाते सति संलेखना गरौरकषाययोस्तपोविशेषभावनाभ्यां कृशीकरणम् ॥
10 परमत्र।
संहननाद्यपेक्षणम् ॥ ८७ ॥ इति ॥ संहननस्य शरीरसामर्थ्यलक्षणस्य श्रादिशब्दाचित्तवृत्तेः सहायसंपत्तेश्च । अपेक्षणमाश्रयणं कार्य संहननाद्य
पेक्ष्य संलेखना विधेयेति भावः ॥ 15 नवनयोर्द्रव्यसंलेखनाभावसंलेखनयोः कात्यन्तमादरणोयेत्याह।
'भावसंलेखनायां यत्नः ॥ ८८॥ इति ॥ भावसंलेखनायां कषायेन्द्रियविकारतच्छोकरणरूपायां यत्न श्रादरः कार्यः द्रव्यसंलेखनाया अपि भाव20 संलेखनार्थमुपदेशात् । अयमत्र भावः । दह मुमुक्षुणा
भिक्षुण प्रत्यहं मरणकालपरिज्ञानयत्नपरेण स्थेयम् । मरण