________________
पञ्चमोऽध्यायः ।
कालपरिज्ञानोपायाश्चागमदेवतावचनस्वप्रतिभातथाविधानिष्टखप्नदर्शनादयोऽनेके। ते शास्त्रलोकप्रसिद्धा इति । ततो विज्ञाते मरणकाले पूर्वमेव द्वादशवर्षाणि यावदत्मर्गतः संलेखना कार्या ।
चत्तारि विचित्ताई विगई निजहियाई चत्तारि । संवच्छरे य दोणि उ एगंतरियं च श्रआयामं ॥ नाइविगिट्ठो य तवो छम्मासे परिमियं च पायामं । अन्ने वि य छम्मासे होइ विगिटुं तवोकम्मं ॥ वासं कोडौसहियं पायाम काउमाणुपुब्बौए। 10
गिरिकन्दरं तु गन्तुं पायवगमणं अह करे ॥ यदा तु कुतोऽपि संहननादिवैगुण्यान्न शक्यत इयान् संलेखनाकालः साधयितुं तदा मासवर्षपरिहाण्या जघन्यतोऽपि षण्मासान् यावत्मलेखना कार्या । संलिखितशरोरकषायो हि भिक्षुरनशनमधिष्ठितः सहसा धातुक्षये समुपस्थिते न 16 सुगतिफलं तथाविधं समाधिमाराधयितुं साधौयान्स्यादिति ॥
ततः ।
विशुवं ब्रह्मचर्यम् ॥८॥ इति ॥ विशेषेणतिनिविडब्रह्मचर्यगुप्तिविधानरूपेण शुद्धं ब्रह्मचर्य प्रतौतमेव विधेयम् । यदत्र संलेखनाधिकारे विशुद्ध- 20 ब्रह्मचर्योपदेशनं तवेदोदयस्य चौणभरौरतायामप्यत्यन्तदुर्धरत्वख्यापनार्थमिति ॥