________________
धर्मबिन्दुः सटौकः ।
[सू०८०
अथ संलेखनानन्तरमाशघातके वा विषविशूचिकादौ दोषे सति यविधेयं तदाह ।
विधिना देहत्याग इति ॥ १० ॥
इति ॥ विधिनालोचनव्रतोच्चारपरक्षामनशनशभभावना5 पञ्चपरमेष्ठिस्मरणलक्षणेन देहस्य त्यागः परित्यजनं पण्डित
मरणाराधनमित्यर्थः । इतिशब्दः परिसमाप्तौ। इत्युक्तः सापेक्षयतिधर्मः ॥ अथ द्वितीयधर्मप्रस्तावनायाह ।
निरपेक्षयतिधर्मस्तु ॥ ११ ॥ 10 इति ॥ निरपेक्षयतौनां धर्मः पुनरयं वक्ष्यमाणः ॥ तमेवाह ।
वचनगुरुता ॥१२॥ इति ॥ वचनमेवागम एव गुरुः सर्वप्रवृत्तौ निवृत्तौ चोपदेशकत्वेन यस्य स तथा तनावस्तत्ता ॥
15
तथा।
अल्योपधित्वम् ॥ ३॥ इति ॥ अल्पः स्थविरापेक्षयोपधिर्वस्त्रपात्रादिरूपो यस्य स तथा तद्भावस्तत्त्वम् । उपधिप्रमाणं च विशेषशास्त्रादवसेयम् ॥ तथा ।
निःप्रतिकर्मशरीरता ॥१४॥ इति ॥ निःप्रतिकर्म तथाविधालानाद्यवस्थायामपि प्रतिकारविरहितं शरीरं यस्य स तथा तद्भावस्तत्त्वम् ॥
20