________________
धर्मबिन्दुः सटौकः।
[सू० ७८
तथा ।
समशचुमित्रता ॥ ७८॥ इति ॥ शत्रौ मित्रे च समानपरिणामता। एका हि तत्र निर्भमनादिभिरन्यस्तु स्तुतिवन्दनादिभिः स्वचित्तसंतोषं घटयन्तौ 5 मां निमित्तमात्रमवलम्ब्य प्रवृत्तौ दावपि । न तु मत्कार्य
किंचनेति। ततः कोऽनयोरूनोऽधिको वा मम इति भावनया ॥
तथा ।
परोषहजयः ॥ ७९ ॥ इति ॥ परोषहाणां चुत्पिपासादीनां द्वाविंशतेरपि 10 जयोऽभिभवः । तत्र दर्शनपरौषहस्य मार्गाच्यवनार्थं शेषाणां
च कर्मनिर्जरार्थ कार्य इति। यथोकं मार्गाच्यवननिर्जरार्थ परिषोढव्याः परोषहा इति ॥ तथा ।
उपसर्गातिसहनम् ॥ ८ ॥ 15 इति ॥ उपसृज्यन्ते पौडापरिगतैवेद्यन्ते ये त उपसर्गाः ।
ते च दिव्यमानुषतैरश्चात्मसंवेदनौयभेदाचतुर्धा । तेषामतिसहनमभिभवनम् । अन्यथा व्यसनमयत्वेन संसारस्य तेषामनतिसहने मूढमतित्वप्रसङ्गात् । यथोकम् ।
संसारवलंपि समुदिजते विपद्भ्यो 20 यो नाम मूढमनसां प्रथमः स मूनम् ।
अम्भोनिधौ निपतितेन गरौरभाजा
संसृज्यतां किमपरं सलिलं विहाय ॥ १ ॥ इति ॥