________________
पञ्चमोऽध्यायः।
१६३
यथा ।
किं कयं किं वा सेसं किं करणिज्जं तवं च न करेमि । पुवावरत्तकाले जागरत्रो भावपडिलेहत्ति ॥ १ ॥
एवमात्मन्यनुप्रेक्षिते यत्सत्यं तदाह ।
उचितप्रतिपत्तिः ॥ ७५ ॥ इति॥ उचितस्य गुणवंहकस्य प्रमादनिग्राहिणश्चानुष्ठानस्य प्रतिपत्तिरभ्युपगम इति ॥
तथा ।
__ प्रतिपक्षासेवनम् ॥ ७६ ॥ इति ॥ यो हि यदा येन दोषेण बाध्यमानो भवति 10 तेन तदा तत्प्रतिपक्षभूतस्य गुणस्यासेवनं कार्य हिमपातपौडितेनेवाग्रेरिति ॥
तथा ।
आज्ञानुस्मृतिः ॥ ७७॥ इति ॥ श्राज्ञाया भगवदचनस्य पदे पदे हृदयेऽनुस्मृतिः 15 कार्या भगवदचनानुस्मरणस्य भगवत्स्मरणरूपत्वेन महागुणत्वात् । यदुक्तम् ।
अस्मिन्हदयस्थे सति इदयस्थस्तत्त्वतो मुनीन्द्र इति । उदयस्थिते । तस्मिबियमात्मर्वार्थसंसिद्धिः ॥ १ ॥
इति । 20
12