SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ धर्मबिन्दुः सटौकः। [सू० १ तथा । वैफल्यकरणम् ॥ ७१ ॥ । इति ॥ वैफल्यस्य विफलभावस्य कथंचिदुदयप्राप्तानामपि क्रोधादौनां करणम् । क्रोधादौनामुदये यचिन्तितं कार्य 5 तस्याकरणेन क्रोधाद्युदयो निष्फलः कार्य इति भावः। एवं च कृते पूर्वोक्ताः क्षात्यादय श्रासेविता भवन्ति ॥ क्रोधाद्यनुदयार्थिना च यत्कार्य तदाह । विपाकचिन्ता ॥ ७२ ॥ इति ॥ विपाकस्य क्रोधादिकषायफलस्य चिन्ता विमर्शो 10 विधेयः । यथा । क्रोधात्प्रौतिविनाशं मानादिनयोपघातमाप्नोति । भायात्प्रत्ययहानि सर्वगुणविनाशनं लोभात् ॥ १॥ इति । तथा। धर्मोत्तरो योगः ॥ ७३ ॥ 15 इति ॥ धर्मोत्तरो धर्मफलः सर्व एव योगो व्यापारी विधेयः । न पुनरट्टाहासकेलिकिलत्वादिः पापफल इति ॥ तथा । आत्मानुप्रेक्षा ॥ ७४ ॥ इति ॥ प्रात्मनः स्वस्थानुप्रेक्षा पर्यालोचना भाव20 प्रत्युपेक्षारूपा। १ C omits from here down to यत्कार्य.
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy