________________
धर्मबिन्दुः सटौकः।
[सू० १
तथा ।
वैफल्यकरणम् ॥ ७१ ॥ । इति ॥ वैफल्यस्य विफलभावस्य कथंचिदुदयप्राप्तानामपि क्रोधादौनां करणम् । क्रोधादौनामुदये यचिन्तितं कार्य 5 तस्याकरणेन क्रोधाद्युदयो निष्फलः कार्य इति भावः। एवं च कृते पूर्वोक्ताः क्षात्यादय श्रासेविता भवन्ति ॥ क्रोधाद्यनुदयार्थिना च यत्कार्य तदाह ।
विपाकचिन्ता ॥ ७२ ॥ इति ॥ विपाकस्य क्रोधादिकषायफलस्य चिन्ता विमर्शो 10 विधेयः । यथा ।
क्रोधात्प्रौतिविनाशं मानादिनयोपघातमाप्नोति । भायात्प्रत्ययहानि सर्वगुणविनाशनं लोभात् ॥ १॥ इति ।
तथा।
धर्मोत्तरो योगः ॥ ७३ ॥ 15 इति ॥ धर्मोत्तरो धर्मफलः सर्व एव योगो व्यापारी
विधेयः । न पुनरट्टाहासकेलिकिलत्वादिः पापफल इति ॥
तथा ।
आत्मानुप्रेक्षा ॥ ७४ ॥ इति ॥ प्रात्मनः स्वस्थानुप्रेक्षा पर्यालोचना भाव20 प्रत्युपेक्षारूपा।
१ C omits from here down to यत्कार्य.