________________
पञ्चमोऽध्यायः।
१९१
तथा ।
परानुग्रहक्रिया ॥६६॥ परेषां स्वपक्षगतानां परपक्षगतानां च जन्तूनां महत्या करुणापरायणपरिणामितयानुग्रहकरणं ज्ञानाधुपकारसंपादनमिति ॥
तथा ।
गुणदोषनिरूपणम् ॥ ६७ ॥ इति ॥ सर्वत्र विहारादौ कर्तव्ये गुणदोषयोनिरूपणं कार्यम् । ततः ।
बहुगुणे प्रवृत्तिः ॥ ६८॥ इति ॥ यहडगुणं उपलक्षणत्वात्केवलगुणमयं वा कार्यमाभासते तत्र प्रवर्तितव्यं नान्यथेति ॥
10
तथा ।
शान्तिर्दिवमार्जवमलोभता ॥६६॥ 15 इति ॥ एते चान्यादयश्चत्वारोऽपि कषायचतुष्टयप्रतिपक्षभूताः साधुधर्ममूलभूमिकाखरूपा नित्यं कार्या इति ॥ अत एव ।
क्रोधाद्यनुदयः ॥ ७० ॥ इति ॥ क्रोधादीनां चतुर्ण कषायाणामनुदयो मूलत 20 एवानुत्थानम् ॥