SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ पञ्चमोऽध्यायः। १९१ तथा । परानुग्रहक्रिया ॥६६॥ परेषां स्वपक्षगतानां परपक्षगतानां च जन्तूनां महत्या करुणापरायणपरिणामितयानुग्रहकरणं ज्ञानाधुपकारसंपादनमिति ॥ तथा । गुणदोषनिरूपणम् ॥ ६७ ॥ इति ॥ सर्वत्र विहारादौ कर्तव्ये गुणदोषयोनिरूपणं कार्यम् । ततः । बहुगुणे प्रवृत्तिः ॥ ६८॥ इति ॥ यहडगुणं उपलक्षणत्वात्केवलगुणमयं वा कार्यमाभासते तत्र प्रवर्तितव्यं नान्यथेति ॥ 10 तथा । शान्तिर्दिवमार्जवमलोभता ॥६६॥ 15 इति ॥ एते चान्यादयश्चत्वारोऽपि कषायचतुष्टयप्रतिपक्षभूताः साधुधर्ममूलभूमिकाखरूपा नित्यं कार्या इति ॥ अत एव । क्रोधाद्यनुदयः ॥ ७० ॥ इति ॥ क्रोधादीनां चतुर्ण कषायाणामनुदयो मूलत 20 एवानुत्थानम् ॥
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy