Book Title: Dharm Sangraha Part 05
Author(s): Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
१७३
धर्मसंग्रह भाग-4 /द्वितीय अधिकार | लोs-१५ इत्थमेव च वक्ष्यमाणः प्रतिक्रमणविधिर्घटते ।
तच्च प्रतिक्रमणं दैवसिक १ रात्रिक २ पाक्षिक ३ चातुर्मासिक ४ सांवत्सरिक ५ भेदात्पञ्चविधम्, तत्र दिवसस्यान्ते दैवसिकमेतस्य कालस्तूत्सर्गेणैवमुक्तः
“अद्धनिबुड्डे बिंबे, सुत्तं कटुंति गीअत्था । इअ वयणपमाणेणं, देवसिआवस्सए कालो ।।१।।" [यतिदिनचर्यायाम् ३२४] रात्रेरन्ते रात्रिकं, तस्य चैवं काल:“आवस्सयस्स समए, निद्दामुदं चयंति आयरिआ । तह तं कुणंति जह दसपडिलेहाणंतरं सूरो ।।१।।" अपवादतस्तु दैवसिकं दिवसतृतीयप्रहरादन्वर्द्धरात्रं यावत्, योगशास्त्रवृत्तौ, तु'मध्याह्नादारभ्यार्द्धरात्रं यावदि'त्युक्तं, रात्रिकमर्द्धरात्रादारभ्य मध्याह्नं यावत्, उक्तमपि"उग्घाडपोरिसिं जा, राइअमावस्सयस्स चूलाए । ववहाराभिप्पाया, तेण परं जाव पुरिम8 ।।१।।"
पाक्षिकादित्रयं तु पक्षाद्यन्ते भवति, तत्रापि पाक्षिकं च चतुर्दश्यामेव, यदि पुनः पञ्चदश्यां स्यात्तदा चतुर्दश्यां पाक्षिके चोपवासस्योक्तत्वात्पाक्षिकमपि षष्ठेन स्यात्, तथा च ‘अट्ठमछट्ठचउत्थं, संवच्छरचाउमासपक्खीसु' [ ] इत्याद्यागमविरोधः तथा यत्र चतुर्दशी गृहीता तत्र न पाक्षिकम्, यत्र च पाक्षिकं न तत्र चतुर्दशी, तथाहि-'अट्ठमीचउद्दसीसु उववासकरणमिति' [ ] पाक्षिकचूर्णो, तथा 'सागरचंदो कमलामेलावि सामिपासे धम्मं सोऊण गहिआणुव्वयाणि सावगाणि संवुत्ताणि, तओ सागरचंदो अट्ठमिचउद्दसीसु सुण्णघरेसु मसाणेसु एगराइ पडिमं ठाइ' इति । 'सो अट्ठमिचउद्दसीसु उववासं करेइ' [ ] इति । 'अट्ठमिचउद्दसीसु अरहंता साहुणो अ वंदेअव्वा' इति चावश्यकचूर्णी । .
तथा-'संते बलवीरिअपुरिसक्कारपरक्कमे अट्ठमिचउद्दसीणाणपंचमीपज्जोसवणाचाउम्मासिए चउत्थछट्ठट्ठमे न करिज्जा पच्छित्तं' [ ] इति महानिशीथ १ अध्ययने, इति पाक्षिककृत्योपलक्षितचतुर्दशीशब्दप्रतिपादकाक्षराणि] तथा
‘चउत्थछट्ठट्ठमकरणे अट्ठमिपक्खचउमासवरिसेसु' इति व्यवहारभाष्यषष्ठोद्देशके च, ‘पक्खस्स अट्ठमी खलु, मासस्स य पक्खियं मुणेअव्वं [ ] इत्यादिव्याख्यायां वृत्तौ चूर्णां च पाक्षिकशब्देन चतुर्दश्येव व्याख्याता, ततश्चतुर्दशीपाक्षिकयोरैक्यमिति निश्चीयते, अन्यथा तु क्वचिदुभयोपादानमपि स्यादेव । चातुर्मासिकसांवत्सरिके तु पूर्वं पूर्णिमापञ्चम्योः क्रियमाणे अपि श्रीकालिकाचार्याचरणातश्चतुर्दशी

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244