Book Title: Dharm Sangraha Part 05
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 238
________________ ૨૨૧ धर्भसंग्रह भाग-4 / द्वितीय अधिकार | -१५ शृण्वन्ति, पाक्षिकसूत्रभणनानन्तरं 'सुअदेवया भगवई' इति स्तुतिं भणित्वोपविश्य पूर्वविधिना पाक्षिकप्रतिक्रमणसूत्रं पठित्वोत्थाय च तच्छेषं कथयित्वा 'करेमि भंते! सामाइअ'मित्यादि सूत्रत्रयं पठित्वा च प्रतिक्रमणेनाशुद्धानामतीचाराणां विशुद्ध्यर्थं द्वादशचतुर्विंशतिस्तवचिन्तनरूपं कायोत्सर्गं कुर्यात् । ततो मुखवस्त्रिकाप्रतिलेखनापूर्वं वन्दनकं दत्त्वा 'इच्छाकारेण संदिसह भगवन्! अब्भुढिओमि समाप्तखामणेणं अभिंतरपक्खिअं खामेउ'मित्यादि भणित्वा क्षमणकं विधत्ते, अत्र पूर्वं सामान्यतो विशेषतश्च पाक्षिकापराधे क्षमितेऽपि कायोत्सर्गे स्थितानां शुभकाग्रभावमुपगतानां किञ्चिदपराधपदं स्मृतं भवेत्तस्य क्षमणनिमित्तं पुनरपि क्षमणकारणं युक्तमेव । तत उत्थाय 'इच्छाकारेण संदिसह भगवन्! पाखीखामणां खामुं? इच्छं' ततः साधवः चतुर्भिः क्षमाश्रमणैः चत्वारि पाक्षिकक्षमणानि कुर्वन्ति तत्र च राजानं यथा माणवका अतिक्रान्ते माङ्गल्यकार्ये बहुमन्यन्ते यदुत अखण्डितबलस्य ते सुष्ठु कालो गतोऽन्योऽप्येवमेवोपस्थित, एवं पाक्षिकं विनयोपचारं 'इच्छामि खमासमणो पिअंच में' इत्यादिप्रथमक्षामणसूत्रेण तथास्थित एव साधुराचार्यस्य करोति, ततो द्वितीये क्षमणके चैत्यसाधुवन्दन निवेदयितुकाम 'इच्छामि खमासमणो पुत्विं' इत्यादि भणति, तदनु तृतीये आत्मानं गुरून निवेदयितुं 'इच्छामि खमासमणो अब्भुट्ठिओऽहं तुब्भण्ह'मित्यादि भणति, चतुर्थे तु यच्छिक्षां ग्राहितस्तमनुग्रहणं बहुमन्यमानः ‘इच्छामि खमासमणो! अहमवि पुव्वाइ'मित्यादि वक्ति, एतेषां चतुर्णां पाक्षिकक्षमणकानां प्रत्येकमन्ते 'तुब्भेहिं समं १, अहमवि वंदामि चेइआइं २, आयरियसंतिअं३, नित्थारपारगा होह इति ४,' श्रीगुरूक्तौ शिष्य ‘इच्छन्ति भणति । श्रावकाः पुनरेकैकनमस्कारं पठन्ति । तत 'इच्छामो अणुसटुिं'ति भणित्वा वन्दनदैवसिकक्षमणकवन्दनादि दैवसिकप्रतिक्रमणं कुर्यात् श्रुतदेवतायाः पाक्षिकसूत्रान्ते स्मृतत्वेन तद्दिने तत्कायोत्सर्गस्थाने भवनदेवतायाः कायोत्सर्गः, क्षेत्रदेवतायाः प्रत्यहं स्मृतौ भवनस्य क्षेत्रान्तर्गतत्वेन तत्त्वतो भवनदेव्या अपि स्मृतिः कृतैव, तथापि पर्वदिने तस्या अपि बहुमानार्हत्वात् कायोत्सर्गः साक्षात् क्रियते स्तवस्थाने च मङ्गलार्थमजितशान्तिस्तवपाठ इति । टोडार्थ : अथ ..... इति । वे lasul तिमी 44 पता छ. सने त=4fast list, દેવસિક પ્રતિક્રમણ અને રાઈ પ્રતિક્રમણ દ્વારા શુદ્ધિ થયે છતે પણ અતિચારોની શુદ્ધિ થયે છતે પણ, સૂક્ષ્મ-બાદર અતિચારોના સમૂહના વિશેષથી શોધવા માટે યુક્ત જ છે, જે કારણથી કહેવાયું છે. જે પ્રમાણે ઘર પ્રતિદિવસ પણ શોધિત છે, તોપણ પક્ષના સાંધાઓમાં વિશેષથી શોધિત કરાય છે. એ રીતે અહીં y=तियारना शोधनना विषयमा upl, guj." ||१||

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244