Book Title: Dharm Sangraha Part 05
Author(s): Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
૧૯૨
ધર્મસંગ્રહ ભાગ-૫ / દ્વિતીય અધિકાર / બ્લોક-૬૫
टी :ताश्चेमाः“नाणंमि दंसणंमि य, चरणमि तवंमि तहय विरियंमि । आयरणं आयारो, इय एसो पंचहा भणिओ ।।१।।" “काले विणए बहुमाणे, उवहाणे तह अनिण्हवणे । वंजणअत्थतदुभए, अट्ठविहो नाणमायारो ।।२।।" "निस्संकिय निक्कंखिय, निव्वितिगिच्छा अमूढदिट्ठी य । उववूह थिरीकरणे, वच्छल्ल पभावणे अट्ठ ।।३।।" “पणिहाणजोगजुत्तो, पंचहिं समिईहिं तीहिं गुत्तीहिं । एस चरित्तायारो, अट्ठविहो होइ नायव्यो ।।४।।" "बारसविहंमिवि तवे, सब्जिंतरबाहिरे कुसलदिढे । अगिलाई अणाजीवी, नायव्वो सो तवायारो ।।५।।" “अणसणमूणोअरिया, वित्तीसंखेवणं रसच्चाओ । कायकिलेसो संलीणया य बज्झो तवो होइ ।।६।।" “पायच्छित्तं विणओ, वेयावच्चं तहेव सज्झाओ । झाणं उस्सग्गोवि अ, अभिंतरओ तवो होइ ।।७।।" “अणिगृहियबलविरिओ, परक्कमइ जो जहुत्तमाउत्तो ।
जुंजइ अ जहाथाम, नायव्वो वीरियायारो ।।८।।" [दश वै. नि. १८१, १८४, १८२, १८५, १८६, ४७, ४८, १८७] इति ।
एतदतिचारचिन्तनं मनसा, सङ्कलनं च श्रीगुरुसमक्षमालोचनार्थम्, अन्यथा तत्सम्यग् न स्यात् लोकेऽपि हि राजादीनां किमपि विज्ञप्यं मनसा संप्रधार्य कागदादौ लिखित्वा वा विज्ञप्यते इति । ततश्च नमस्कारपूर्वं कायोत्सर्गं पारयित्वा चतुर्विंशतिस्तवं पठेत्, तदनु जानुपाश्चात्यभागपिण्डिकादि प्रमृज्योपविश्य च श्रीगुरूणां वन्दनकदानार्थं मुखवस्त्रिकां कायं च द्वावपि प्रत्येकं पञ्चविंशतिधा प्रतिलिख्य पूर्वोक्तविधिना वन्दनके दद्यात् एतद्वन्दनकं च कायोत्सर्गावधारितातीचारालोचनार्थं । टोडार्थ :ताश्चेमा:- ..... लोचनार्थं । मन त मा छतियानी म16 या मा छे.

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244