________________
૧૯૨
ધર્મસંગ્રહ ભાગ-૫ / દ્વિતીય અધિકાર / બ્લોક-૬૫
टी :ताश्चेमाः“नाणंमि दंसणंमि य, चरणमि तवंमि तहय विरियंमि । आयरणं आयारो, इय एसो पंचहा भणिओ ।।१।।" “काले विणए बहुमाणे, उवहाणे तह अनिण्हवणे । वंजणअत्थतदुभए, अट्ठविहो नाणमायारो ।।२।।" "निस्संकिय निक्कंखिय, निव्वितिगिच्छा अमूढदिट्ठी य । उववूह थिरीकरणे, वच्छल्ल पभावणे अट्ठ ।।३।।" “पणिहाणजोगजुत्तो, पंचहिं समिईहिं तीहिं गुत्तीहिं । एस चरित्तायारो, अट्ठविहो होइ नायव्यो ।।४।।" "बारसविहंमिवि तवे, सब्जिंतरबाहिरे कुसलदिढे । अगिलाई अणाजीवी, नायव्वो सो तवायारो ।।५।।" “अणसणमूणोअरिया, वित्तीसंखेवणं रसच्चाओ । कायकिलेसो संलीणया य बज्झो तवो होइ ।।६।।" “पायच्छित्तं विणओ, वेयावच्चं तहेव सज्झाओ । झाणं उस्सग्गोवि अ, अभिंतरओ तवो होइ ।।७।।" “अणिगृहियबलविरिओ, परक्कमइ जो जहुत्तमाउत्तो ।
जुंजइ अ जहाथाम, नायव्वो वीरियायारो ।।८।।" [दश वै. नि. १८१, १८४, १८२, १८५, १८६, ४७, ४८, १८७] इति ।
एतदतिचारचिन्तनं मनसा, सङ्कलनं च श्रीगुरुसमक्षमालोचनार्थम्, अन्यथा तत्सम्यग् न स्यात् लोकेऽपि हि राजादीनां किमपि विज्ञप्यं मनसा संप्रधार्य कागदादौ लिखित्वा वा विज्ञप्यते इति । ततश्च नमस्कारपूर्वं कायोत्सर्गं पारयित्वा चतुर्विंशतिस्तवं पठेत्, तदनु जानुपाश्चात्यभागपिण्डिकादि प्रमृज्योपविश्य च श्रीगुरूणां वन्दनकदानार्थं मुखवस्त्रिकां कायं च द्वावपि प्रत्येकं पञ्चविंशतिधा प्रतिलिख्य पूर्वोक्तविधिना वन्दनके दद्यात् एतद्वन्दनकं च कायोत्सर्गावधारितातीचारालोचनार्थं । टोडार्थ :ताश्चेमा:- ..... लोचनार्थं । मन त मा छतियानी म16 या मा छे.