Book Title: Charitra Chakravarti
Author(s): Sumeruchand Diwakar Shastri
Publisher: Bharat Varshiya Digambar Jain Mahasabha
View full book text
________________
आचार्यश्रीशांतिसागरमुनिवर्यस्य
जन्मपत्रिकावफल वंदित्वादौ शांतिसिंधुं मुनि श्रीशांतिसागरम्॥
तजन्मपत्रिका-जीर्णो-द्धारं कुर्वे यथामति॥१॥ (प्राचीन कर्नाटकभाषा में लिखी जीर्णपत्रिका का जीर्णोद्धार कर इस पत्रिका की जैन दर्शन के महान विद्वान व सुप्रसिद्ध ज्योतिष उदगाँव निवासी पं. अप्पाशास्त्री ने वीर निर्वाण संवत् २४४८ को निर्मिति की)
'शकनृपतिशालिवाहन-चतुर्णवत्यधिकसप्तदशशतवर्षे । शुभज्येष्ठकृष्णपक्षे तिथिषष्ट्यां सौम्यवासरे चापि॥१॥
गतघटिवसुपंचाशत्प्रभातसमये बृहस्पतेवरि। पूर्वाभाद्रपदाया-स्तृतीयचरणेच शोभने योगे॥२॥ एतस्मिन् शुभदिवसे भोजनामे स्थितोभीमगौडः । तद्भार्याशीलवती सत्यवती नामिका तयोरुदरे॥३॥
दामोदर इतिनामाप्ययं महात्मा सुतः समजनिष्ट। अपिचास्य सातगौडा व्यवहारे वदति सर्वजनतेह ॥४॥ जन्मफलश्रुतिमस्य ज्योतिःशास्त्रानुसारतो वक्ष्ये। पूर्वाभाद्रपदानक्षत्रस्य तृतीयचरणेजननात्॥५॥
अयमतिसुंदररूपो दाता दारित्र्यसुजनसंतोषः। सत्कीर्तिमान् सुपुण्योधन्योदारश्च देवगुरुभक्तः॥६॥
धर्माचाररतः सन् स्वस्थानोद्योगिभव्यसत्पुरुषः । किंचिच्च कंठरोगी व्यवहारज्ञः क्षमागुणः शांतः ॥७॥ अपिचास्य कुंभराशी-तत्फलमनुवर्ण्यते यथाशास्त्रम्। रूपी परोपकारी प्रियवादी सद्विनेयजनतानाम्॥८॥
विनयगुणी नृपमानी ह्यसत्यद्वेषीच राजभयदूरः । दीनोऽपिचान्नदाता सज्ज्ञानी सद्गुणी रतिविरक्त: ॥६॥
जन्मद्वितीयवर्षे प्राणभयं तत्तृतीयवर्षे च। वातभयं वैरागंनवमे वर्षेच बालग्रहपीडा॥१०॥ षोडशवर्षेऽपिच पशुभयमपमृत्योर्भयंखवेदाब्धे। गण्डान्तरेषु चैवंगतेषु सत्स्वप्यशीतिवर्षायुः ॥११॥
आदौ कर्नाटभाषायां केन कातिकेन चित् । लिखितांपत्रिकांजीर्णां दृष्ट्वा तदनुसारतः॥६॥
१. शक १७६४ वर्षे, २. स्त्रीसुखविरक्तः, ३. ४० वर्षे, ४.८० वर्षायुः । Jain Education International For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 772