________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४थ अध्यायः शारीरस्थानम्।
१९८५ अवाप्त्युपायान् गर्भस्य स एवं ज्ञातुमर्हति ।
ये च गर्भविघातोक्ता भावास्तांश्चाप्युदारधीः॥ २२ ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शारीरस्थाने महती
गर्भावक्रान्तिशारीरं नाम चतुर्थोऽध्यायः॥४॥ वेद वेत्ति। स राज्ञः सर्वान् चिकित्सितविधीन् कत्तु महतीति। एवं ये च गर्भविघातोक्ता भावास्तांश्चावाप्त्युपायान प्राप्त्युपायान् गर्भस्य। स उदारधीशेतुमर्हति ॥२२॥ अध्यायं समापयति---अग्नीत्यादि । इति वैद्य श्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरौ शारीरस्थानजल्पाख्ये चतुर्थस्कन्धे महतीगर्भावक्रान्ति
शारीरजल्पाख्या चतुर्थी शाखा ॥४॥ चक्रपाणिः-अर्थतेषु मध्ये के ते गर्भस्य शुभाः,ये गर्भेऽनुष्ठेया इत्याह-निमित्तमित्यादि ॥२॥२२
इति चरकचतुरानन-महामहोपाध्याय श्रीमच्चक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेद
दीपिकायां शारीरस्थाने महतीगर्भावक्रान्तिशारीरं नाम चतुर्थोऽध्यायः ॥ ४ ॥
२४९
For Private and Personal Use Only