Book Title: Charak Samhita Part 02
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२२२
चरक-संहिता। [यस्यश्यावनिमित्तीयमिन्द्रियम् पेयं पातुन शक्नोति शुष्कत्वादास्यकण्ठयोः। उरसश्च विवन्धत्वाद् यो नरो न स जीवति ॥६॥ स्वरस्य दुर्बलीभावं हानिश्च बलवर्णयोः । रोगवृद्धिमयुत्तया च ® दृष्टा मरणमादिशेत् ॥ १०॥ ऊई श्वासं गतोष्माणं शूलोपहतवङ्क्षणम् । शर्म चानधिगच्छन्तं बुद्धिमान् परिवर्जयेत् ॥ ११ ॥
अपस्वरभाषमाणं प्राप्तं मरणमात्मनः । श्रोतारश्चाप्यशब्दस्य दूरतः परिवर्जयेत् ॥ १२ ॥ यं नरं सहसा रोगो दुर्बलं परिमुञ्चति । संशयप्राप्तमात्रेयो जीवितं तस्य मन्यते ॥
गङ्गाधरः-पेयमित्यादि स्पष्टम् ॥ ९॥
गङ्गाधरः-स्वरस्येत्यादि। स्वरस्य दुर्बलीभावं स्वरक्षीणत्वं दृष्ट्वा बलवर्णयोहोनिश्च दृष्ट्वा अयुक्त्या युक्तिं विना अर्थादनुचितक्रमेण रोगद्धिश्च दृष्ट्वा सव्र्वषां रोगिणां मरणमादिशेत् ॥ १० ॥
गङ्गाधरः-ऊ त्यादि। गतोष्माणं नित्योष्मस्थानवक्षःशिरोजिहादिषु गतोऽतीत उष्मा यस्य तं तथा, शूलोपहतवङ्क्षणं वङ्क्षणदेशेऽतिशयशूलवन्तं शर्म च क्षणमपि नाधिगच्छन्तं सर्च रोगिणं बुद्धिमान् परिवज्जयेत् ॥ ११॥
गङ्गाधरः-अपस्वरेत्यादि। अपस्वरेण विकृतस्वरेण भाषमाणं नरम् आत्मनो मरणं प्राप्तं परिवजयेत्। अशब्दस्य शब्दाभावे सति शब्दस्य श्रोतारश्च परिवज्जयेदिति ॥ १२॥
गङ्गाधरः-यं नरमित्यादि। यं दुर्बलं रोगिणं नरं सहसा स रोगो मुश्चति तस्य जीवितं संशयप्राप्तमात्रेयो मन्यते कचित् कश्चिज्जीवति महा
चक्रपाणिः-अयुक्तेनेत्यनुचितरूपेण अपस्वरमिति विकृतस्वरं यथा भवति तथा भाषमाणम् । कि
* अयुक्तेनेति पाठान्तरम्।
+ अपस्वरं भाषमाणं इति चक्रतः पाठः ।
For Private and Personal Use Only

Page Navigation
1 ... 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100