Book Title: Charak Samhita Part 02
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra

View full book text
Previous | Next

Page 1071
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११ अध्यायः इन्द्रियस्थानम्। २२३३ ग्रीवामदों न बलवान् जिह्वाश्वयथुरेव च । ब्रह्मास्यगलपाकश्च यस्य पक्वं तमादिशेत् ॥ १४ ॥ संभ्रमोऽति प्रलापोऽति पर्वभेदश्च दारुणः। कालपाशपरीतस्य त्रयमेतत् प्रवर्तते ॥ १५ ॥ प्रमुह्योल्लुञ्चयेत् केशान् परान् गृह्णात्यतीव च । नरः स्वस्थवदाहार-वचनः कालचोदितः॥ १६ ॥ समीपे चनुषः कृत्वा मृगयेताङ्ग लीकरम् । स्मयतेऽपि च कालांश्च ऊ क्षोऽनिमिषेक्षणः॥ शयनादाप्सनादङ्गात् काष्ठात् कुड्यादथापि च । असन्मृगयते किश्चित् स मुह्यन् कालचोदितः ॥ १७॥ वसन्तनामिका व्याधिः उत्पद्याशु विलीयन्ते लयमापद्यन्ते, स नचिरात् शीघ्र विनश्यति ॥ १३ ॥ गङ्गाधरः-ग्रीवेत्यादि। यस्य ग्रीवामी ग्रीवाग्रहः। न बलं वास्ति जिह्वाश्वयथुश्च आस्यगलपाकश्च तं बुद्धा पक्वं आयुषोऽन्तत्वेन परिणतम् आदिशेत् ॥१४॥ गङ्गाधरः-सम्भ्रम इत्यादि । सम्भ्रमोऽतिशयेन भ्रान्तिः । त्रयमेतन्मिलितं कालपाशपरीतस्य (कालपकशरीरस्य ) आयुषः परिशेषाभाववतो नरस्य प्रवर्तते ॥१५॥ गङ्गाधरः-प्रमुहोत्यादि। कालचोदित आयुषः कालपरिणामेन चोदितः प्रेरितो नरः प्रमुह्य मुग्यो भूबा केशान् स्वकरेणोल्लुञ्चेत् उत्पाटयेत् एवं मुग्धो भूला अतीव च परान् गृह्णाति तथा यथा प्रायेण कष्टात् मुच्यन्ते। किन्तु स्वस्थवदाहारवचनश्च भवति ॥ १६ ॥ गङ्गाधरः-समीपे इत्यादिश्लोकद्वयम् । यो नरो मुह्यन मोहं प्राप्तः सन अज्ञान इव सन स्ववक्षुषः समीपे कृषा अङ्गुलीकरं मृगयते किमपि यत् तत्र आभासन्त इति प्रबालगुड़िकाभासाः। कालपाशपरीतस्येति शीघ्र मरिष्यतः। परिगृह्णाति स्वस्थवदाहारमिति योजना, अबलः सन् स्वस्थवदाहारमत्यर्थं करोतीत्यर्थः ॥ ११-१६॥ चक्रपाणिः--समीप इत्यादि। चक्षुःसमीपेऽङ्गुलीकरं कृत्वा तत् पश्यन् अङ्गुलिकरञ्च मृगयते For Private and Personal Use Only

Loading...

Page Navigation
1 ... 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100