Book Title: Charak Samhita Part 02
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१२श अध्यायः }
इन्द्रियस्थानम् । सस्वलक्षणसंयोगो भक्तिवै द्विजातिषु । साध्यत्वं न च निव्वेदस्तदारोग्यस्य लक्षणम् ॥ ४० ॥ आरोग्याद् बलमायुश्च सुखञ्च लभते महत् ।
इष्टांचा परान् भावान् पुरुषः शुभलक्षणः ॥ ४१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
तत्र श्लोकौ । उक्त गोमयचूर्णीये मरणारोग्यलक्षणम् । दृतस्व नातुरोत्यात सिद्धियुक्तिव्यपाश्रयम् ॥ ४२ ॥
२२५६
पतितोत्थानं स्वप्नं स्वस्य पतिलोत्थानदर्शनं शुभम् । द्विषतां शत्रूणामभिमर्द्दनं स्वबलेन मर्दीकरणम् । इति स्वमाः प्रशस्ताः । ॥ ३९॥
मनस्तस्य
गङ्गाधरः– आतुरलक्षणप्रशस्तिमाह-सत्त्वेत्यादि । सत्त्वं स्वाभाविकलक्षणेन संयोगः न तु सत्त्वगुणस्य, राजसतामसयोः सत्त्वगुणोद्रे के सति स्वभावान्यथात्वेनारिष्टत्वात् । साध्यत्वं रोगस्य न त्वसाध्यरोगे सत्त्वादिमत्त्वे । न च निर्व्वेदः । विवेकिनी बुद्धिर्यदि न वर्त्तते । वैराग्यादेमैनः खेदो निवेद उक्तः ॥ ४० ॥
गङ्गाधरः- आरोग्यस्य फलमाह - आरोग्यादित्यादि । इष्टांश्चाप्यपरान् तपो निर्व्वाणादीन् ॥ ४१ ॥
गङ्गाधरः- अथास्याध्यायस्यार्थं संग्रहीतुमाह - तत्रेत्यादि । व्यपाश्रयं मरणलक्षणमारोग्यलक्षणञ्च ॥ ४२ ॥
For Private and Personal Use Only
दूतादि
पिताञ्चनमित्यन्तं स्वप्नेन ज्ञेयम् । सत्त्वस्य गुणस्य लक्षणैः सह संयोगः सत्वलक्षणसंयोगः । म च निव्वद इत्यात्मन्यनवज्ञा इत्यर्थः ॥ ३८-४१ ॥
चक्रपाणिः - उक्तमित्याद्यध्यायसंग्रहः । दूतादिषु पृथक कारणारोग्यलक्षणमिह नोकं व्यक्तमेव । युक्ताश्रयं मरणलक्षणं यथा - - 'यमुद्दिश्यातुरं वैद्यः सम्पादयितुमौषधम्' इत्यादिग्रन्थोक्तम् । सिद्धाश्रयं मरणलक्षणं यथा -- 'विज्ञातम्' इत्यादिप्रम्योक्तम् | आरोग्यलक्षणं युक्तवाश्रयं

Page Navigation
1 ... 1095 1096 1097 1098 1099 1100