Book Title: Charak Samhita Part 02
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२६०
चरक-संहिता। गोमयचूर्णीयमिन्द्रियम् इतीदमुक्तं निखिलं यथातथं * तदन्ववेक्ष्यं सततं भिग्विदा। तथा हि सिद्धिश्च यशश्च शाश्वतं
स सिद्धका लभते धनानि च ॥ ४३ ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने गोमयचूर्णीयमिन्द्रियं नाम द्वादशोऽध्यायः ॥ १२ ॥
श्लोकसङ्ख्या ॥ ४०५॥ गङ्गाधरः-अथैतदिन्द्रियस्थानस्य साने वैद्यानां फलमाह-इतीदमित्यादि। सिद्धिं क्रियासिद्धिम् ॥४३॥
अध्यायं समापयति-अग्नीत्यादि। इतीन्द्रियस्थानं सम्पूर्णम् । इति वैद्यश्रीगङ्गाधरकविरत्नविरचिते चरकजल्पकल्पतराविन्द्रियस्थानजल्पे पश्चमस्कन्ध गोमयचूर्णीयद्वादशाध्यायजस्पाख्या
द्वादशी शाखा ॥१२॥ सिद्धयाश्रयञ्च यथा-'इष्टालम्भः सुखेन च' इति ग्रन्थोक्तम्। इतीत्यादिनान्द्रयस्थानोक्तं प्रमेय. जातं महाफलत्वेनावश्यबोध्यतयोपदर्शयमुपसंहरति ॥ ४२ । ४३ ॥ इति महामहोपाध्यायचरकचतुराननश्रीमञ्चक्रपाणिदत्तविरचितायामायुष्वददीपिकायां
घरकतात्पर्यटीकायाम् इन्द्रियस्थाने गोमयचूर्णीयेन्द्रियं
नाम द्वादशोऽध्यायः ॥१२॥
समाप्तमिदमिन्द्रियस्थानम्।
॥ श्रीः ॥
* यथा तथा इत्यपि पाठः।
For Private and Personal Use Only

Page Navigation
1 ... 1096 1097 1098 1099 1100