Book Title: Charak Samhita Part 02
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra

View full book text
Previous | Next

Page 1082
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२४४ चरक-संहिता। गोमयचूगीयमिन्द्रियम रसो वा कटुकस्तीवो गन्धो वा कौग पो महान् । स्पों वा विपुलः ऋरो यद्वान्यदशुभं भवेत् ॥ तत्पूर्वमभितो वाक्यं वाश्यकालेऽथवा पुनः । दूतानां व्याहृतं श्रुत्वा धीरो मरणमादिशेत् ॥ १६ ॥ इति दूताधिकारोऽयमुक्तः कृत्स्नो मुमूर्षताम् । पथ्यातुरकुलानाञ्च वक्ष्याम्योत्पातिकं पुनः ॥ २० ॥ विनष्टं वा किमपि किंवा व्यसनादिवाचकानि वचांसि। कटुको वा रसः तीवो गन्धो महान कौणपो वा गन्धः। विपुलो वा स्पर्शी वहिझञ्झावाय्यादिः करो वा स्पर्शः सर्पादिस्पर्शः। अन्यद्वा यदशुभं किञ्चिद्भवेत्। ननु दूते व्याधितसंवादं वदति सति किं पूर्व किं परमेवमशुभं पश्यन् अनुवजेत् इत्या आह-तत्पूर्वमित्यादि ।वैद्यस्य प्रथमतो दर्शने दूता आतुरार्थं यद वदन्ति तत्पूर्व तस्मात् पूर्वमव्यवहितप्राक्कालमेवमशुभं यदि भवेत् किंवा तद्वाक्यमभितः पूर्व पश्चाच्च भवेत्, अथवा तदाक्यकाले एवमशुभं भवेच्चेत्, तदा तद् दूतानां वाक्यं श्रुत्वा धीरो भिषक् तस्यातुरस्य मरणमादिशेत् ॥१९॥ गङ्गाधरः--दूतारिष्टाधिकारं समापयति-इतीत्यादि। शुभदूतोऽपि २. श्रुतेनोक्तः-स्वस्यां जातौ स्वगोत्रो वा दृतः कर्मकरः स्मृतः। गोयाने नागतरतुष्टः पादाभ्यां शुभचेष्टितः। धृतिमान विधिकालज्ञः स्वतन्त्रः प्रतिपत्तिमान्। अलङ्क तो मङ्गलवान् दृतः कार्यकरः स्मृतः। स्वस्थ प्राङमुखमासीनं समे देशे शुचौ शुचिम्। उपसर्पति यो वैद्य स च कर्मकरः स्मृतः ॥ इति । दूताधिकारमुक्त्वा पथि चौत्पातिकम् आतुरकुलानाश्चौतातिक वक्ष्यामि। तथा च सुश्रुतः-मांसोदकुम्भातपत्र-विप्रवारणगोपाः। शुक्ल वर्णाश्च पूज्यन्ते प्रस्थाने दर्शनं गताः। स्त्री पुत्रिणी सवत्सा गौवर्द्धमानम. लङ्कताः। कन्या मत्स्याः फलञ्चामं स्वस्तिका मोदका दधि। हिरण्याक्षत. पात्र वा रत्नानि सुमनो नृपः। अप्रशान्तोऽनलो बाजी हंसश्चापः शिवो स्था। ब्रह्मदुन्दुभिजीमूत-शङ्खवेणुरथस्वनाः। सिंहगोपनादाश्च हेपित एव न्यस्तं पश्येत् यस्मिंस्तञ्च नानुव्रजेदिति सम्बन्धः। तत्वादीनि भिन्नादिवादीनि। तीत्र इति इन्द्रियोजकः। स्पर्शी विपुलो यथा तीव्रोग्रादिस्पर्शः। तत्पूर्वमिति दूतवचनात् पूर्वम् अभितो वाक्यमिति सर्वभूतकालवचनम्। व्याहृतमिति आतुरावस्थाकथनम् ॥ १४---१९ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100