Book Title: Charak Samhita Part 02
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra

View full book text
Previous | Next

Page 1089
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२श अध्यायः ! इन्द्रियस्थानम् । २२५१ स्मृतिस्त्यजति मेधा च ह्रीश्रियो चापसर्पतः । उपप्लवन्ते पाप्मानः क्रोधस्तेजश्च नश्यति ॥ शीलं व्यावर्त्ततेऽत्यर्थं शक्तिश्च परिवर्तते। विक्रियन्ते प्रतिच्छायाश्छायाश्च विकृति प्रति ॥ शुक्र प्रच्यवने स्थानादुन्मार्ग भजतेऽनिलः । क्षयं मांसाः गच्छन्ति गच्छत्यस्मृगपि क्षयम् ॥ उष्माणः प्रल, यान्ति विलयं यान्ति सन्धयः। गन्धा विकृतिमायानि भेदं वर्णखरौ तथा ॥ ववण्यं भजते कायः कायच्छिद्र विशुष्यति । धूमः संजायते मूद्धि दारुणाख्यश्च चूर्णकः ॥ तेषाम् । येषां वेदन खिलीभवति अथग्राहिणी सती कीलवद्भवति तेषाम् । येषां सत्त्वं मन औतसक्यं भजते भीमेयश्च चेतो मन आविशति तेषाम् । यान् स्मृतिस्त्यजति तेषाम्। यान् मेधा त्यजति तेषाम् । येभ्यो हीश्रियो लज्जा श्रीश्चापसर्पतः अपगच्छतस्तेषाम् । येषां पाप्मानो दुःखसंशा व्याधय उपप्लवन्ते नश्यन्ति हठात् तेषाम् । येषां क्रोधो नश्यति तेजश्च नस्पति तेषाम् । येषामत्यर्थ व्यावतते शीलं शीलता तेषाम् । येषां शक्तिश्चात्यर्थ परिवर्ततेऽशक्तिरायाति शक्तिगच्छतीति शक्तः परिवत्तनं तेषाम् । येषां प्रतिच्छायाः विक्रियन्ते विकृतिमापद्यन्ते तेषाम् । येषां छायाश्च विकृति प्रति भवन्ति तेषाम् । येषां शुक्रं स्थानात् प्रच्यवतेऽकारणात् तेषाम् । येषामनिलो वायुरुन्मार्गमूद्ध • मार्ग भजते तेषाम् । येषां मांसानि क्षयं गच्छन्ति तेषाम् । येषामसृगपि क्षयं गच्छति तेषाम् । येषामुष्माणो नित्योष्मवत्सु शरीरावयवेषूष्माणः प्रलयं क्षयं यान्ति तेषाम् । येषां सन्धयः शरीरे विलयं नाशं यान्ति तेषाम् । येषां देहगन्धा विकृति यान्ति तेषाम् । येषां वणस्वरौ वर्णश्च स्वरश्च भेदमन्यथावं यातः, येषां कायश्च वैरूप्यं भजते तेषाम्। येषां कायच्छिद्रं विवरवद्धमनीजातं प्राणसमुपतापादीनि। खिलीभवतीति अपथग्राहिणी भवति । पाप्मान इति पापजनितरोगाः, अधर्माश्च क्रियाः। छायाश्च विकृति प्रतीति गच्छन्तीति शेषः। तेन प्रत्येकं छाया विकृति गच्छतीत्यर्थः। धूमः संजायते मूर्टीति प्रकृतं वाष्पनिर्गमं विना बहलो धृम इति । दारुपाख्यश्च For Private and Personal Use Only

Loading...

Page Navigation
1 ... 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100