Book Title: Charak Samhita Part 02
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२४२
चरक-संहिता। [गोमयचूर्णीयमिन्द्रियम् दीनभीतद्रु तत्रस्त-मलिनानसती स्त्रियम् । श्रीन् व्याकृतींश्च पण्डांश्च ॐ दूतान् विद्यान्मुमूर्षताम् ॥१४॥ अङ्गव्यसनिनं दूतं लिङ्गिनं व्याधितं तथा । संप्रेक्ष्य चोग्रकणिं न वद्यो गन्तुमर्हति ॥ १५ ॥ आतुरार्थमनुप्रानं खरोष्ट्ररथवाहनम् । दूतं दृष्टा भिषग्यादातुरस्य पराभवम् ॥ १६ ॥ पलालवुषमांसास्थि-केशलोमनखद्विजान् । मार्जनीसूर्पमुषलान्युपानद्भग्नविच्युते।
तृणकाष्ठतुषागारं स्पशन्तो लोष्ट्रमश्म च ॥ १७ ॥ वैद्यधुपागताः । त एव कफरोगेषु कम्मेसिद्धिकराः स्मृताः। एतेन शेष व्याख्यातं बुद्धा संविभजेत् तु तत्। रक्तपित्तातिसारेषु प्रमेहेषु तथैव च । प्रशस्तो जलरोधेषु दृतवैद्यसमागमः। विज्ञायैव विभागन्तु शेषं बुध्येत पण्डितः ॥ इति ॥१३॥
गङ्गाधरः--दीने त्यादि । दीनान वा भीतान् वा द्रुतान् वा त्रस्तान् वा मलिनान् वा दूतान् मुमूर्षतामातुराणां विद्यात्। असती स्त्रियं दृती मुमूर्षतां विद्यात् । त्रीन् जनान् दूतान मुम्षतां विद्यात् । व्याकृतीन विकृनाकारान् दूतान् मुमूर्षतां विद्यात । पण्डान् नपुसकान दूतान मुमतां विद्यादित्यर्थः । सुश्रतेऽपुक्तम्पापण्डामवर्णानां स्वपक्षाः कम्मे सिद्धये। त एव विपरीताः स्युदूताः कर्मविपत्तये । नपुंसकं स्त्री-बहवो नैक कार्या असूपकाः । गर्द्धभोष्ट्ररथप्राप्ताः प्राप्ता वा स्युः परम्पराः । वैद य उपसर्पन्ति दूतास्ते चापि गर्हिताः ॥ इति ॥१४ ।। ___ गङ्गाधरः ----अङ्गव्यसनिनमित्यादि। अङ्गेन व्यसनिनं छिन्ननासादिकं दृतं लिङ्गिनं पापण्डधाश्रमं सन्न्यासिप्रभृतिकचिह्नयुक्तं तथा व्याधितं वा दूतं तथा उग्रक्रर्माणम् उग्रकर्म कुबनायाति यस्तं दूतं संप्रक्ष्य वैद्यो गन्तु नाहति॥१५॥
गङ्गाधरः-आतुरेत्यादि। खरोष्ट्ररथवाहनमातुरार्थ वैद्यमनुप्राप्त दूतं दृष्ट्वा आतुरस्य पराभवं रोगाद याद भिषक ।।१६ ॥
गङ्गाधरः-पलालेत्यादि। पलालं धान्योज्झिततृणविशेषः पोयाल इति चक्रपाणिः-त्रीनिति त्रिसंख्या एव दूता अप्रशस्ताः। पण्डा नपुसकाः। अङ्गव्यसनी * पाडांश्च इति चक्रपाणितः पारः ।
For Private and Personal Use Only

Page Navigation
1 ... 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100