Book Title: Charak Samhita Part 02
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशोऽध्यायः। अथातोऽणुज्योतीयमिन्द्रियं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः॥१॥ अणज्योतिरनेकायो दुश्छायो दुर्मानाः सदा। रतिं न लभते गन्ता परलोकं समान्तरे ॥२॥ बलिं बलिभुजो यस्य प्रणीतं नोपभुञ्जते। लोकान्तरगतः पिण्डं भुङ्क्ते संवत्सरेण सः॥३॥ सप्तर्षीणां समीपस्थां यो न पश्यत्यरुन्धतीम् ।
संवत्सरान्तरे जन्तुः स पश्यति महत् तमः॥ ४ ॥ गङ्गाधरः-अथ सद्योमरणीयेन्द्रियानन्तरं छायाधिकाराद्धेतोरणुज्योतीयम् अणुज्योतिरिति पदमधिकृत्य कृतमिन्द्रियं व्याख्यास्यामः॥१॥
गङ्गाधरः-अणुज्योतिरित्यादि। समान्तरे संवत्सरानन्तरं परलोकं गन्ता गमनशीलः पुरुषः। अणु ज्योतिः सर्वशरीरगतं तेजः, अल्पो वा जठराग्निर्यस्य सोऽणुज्योतिः। अनेकाग्रो नानाविधतया व्याकुलचित्तः, न एकाग्र इत्यर्थः। दुश्छायोऽशोभमानच्छविः । दुर्माना दुष्टं दुःखितं वा मनो यस्य सः। तेनानेकाग्र इत्यनेन न पौनरुक्त्यम् । रतिम् अवस्थितचित्तत्वं न लभते ॥२॥
गङ्गाधरः-बलिमित्यादि। यस्य निमित्तं प्रणीतं कल्पितं बलिं भोज्यं बलिभुजः काका नोपभुञ्जते, स संवत्सरेण लोकान्तरगतः सन् पिण्डं भुङ्क्ते ॥३॥
गङ्गाधरः-सप्तर्षीणामित्यादि। स्वर्मा, गगनोपरि वसिष्ठादिसप्तर्षिनामचक्रपाणिः-सद्यःकालनियतं रिष्टमभिधाय कालविशेषनियतारिष्टाभिधायकमणुज्योतीयमुच्यते। अणुज्योतिश्चेह यथाश्रुतं रोगं वर्जयित्वा संज्ञायामनुक्रियते, ज्योतिः सकलशरीरान्तर्गतं तेजः, अणुज्योतिर्मन्दाग्निः। अनेकाग्रो व्याकुलचित्तः । दुर्मना इत्यनेन मनोदौर्बल्यमित्युच्यते, तेन न पौनरुक्तम् । समान्तरमिति समामध्ये ॥ १२ ॥
चक्रपाणि:-बलिमिति वायसानां विधिवदत्तमन्नम्। महत् तम इति मरणरूपं तमः ।
For Private and Personal Use Only

Page Navigation
1 ... 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100