Book Title: Charak Samhita Part 02
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
९म अध्यायः ]
इन्द्रियस्थानम् ।
तानि सर्व्वाणि लक्ष्यन्ते न तु सर्व्वाणि मानवम् । विशन्ति विनशिष्यन्तं तस्माद बोध्यानि सर्वशः ॥ १६॥ इत्यग्निवेशने तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने यस्य - श्या निमित्तीयमिन्द्रियं नाम नवमोऽध्यायः ॥ ६॥ ननु सर्व्वाण्येवारिष्टचिह्नानि, तहि किं सर्व्वानेव पुरुषान् प्रविशन्ति इत्यत आह-- तानीत्यादि । तानि उपस्थितमरणविज्ञानानि dahi रुषं प्रति लक्ष्यन्ते कानि कानि जातानि इति कृत्वा अवेक्ष्यन्ते, कानि कस्य भवन्तीति नियमाभावात् । न तु सर्व्वाणि मरणलिङ्गानि विनशिष्यन्तं मरिष्यन्तमेकं मानवं विशन्ति । तस्मात् प्रतिनियतलिङ्गाभावात् सव्र्व्वशः सर्व्वाण्येवैकैकं मानवं प्रति बोध्यानि भवन्तीत्यर्थः ॥ १९ ॥
अध्यायं समापयति- अग्नीत्यादि ।
Acharya Shri Kailassagarsuri Gyanmandir
2186
इति वैद्यश्रीगङ्गाधरकविरत्नविरचिते चरकजल्पकल्पतरौ इन्द्रियस्थान जल्पे पञ्चमस्कन्धे यस्पश्याव निमित्तीयेन्द्रिय जल्पाख्या नवमी शाखा ॥ ९ ॥ लक्षणानि नयनादिवैकृतानि ज्ञेयानि । सर्व्वाणि लक्ष्यन्त इति नाना पुरुषेषु लक्ष्यन्ते । सर्वाणि मानवं विशन्तीति न एकं पुरुषं सर्व्वाणि विशन्तीति ॥ १५ - १९ ॥
न तु
२२२५
इति महामहोपाध्यायचरकचतुराननश्रीमच्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायाम् इन्द्रियस्थाने यस्यश्यावनिमित्तीयेन्द्रियं नाम नवमोऽध्यायः ॥ ९ ॥
For Private and Personal Use Only

Page Navigation
1 ... 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100