Book Title: Charak Samhita Part 02
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
इन्द्रियस्थानम् ।
२२१७ दन्तान् खादति यो जाग्रदसाम्ना विरुदन् हसन् । विजानाति न चेद् दुःखं न स रोगाद विमुच्यते ॥ १८ ॥ मुहुर्हसन् मुहुः श्वेडन् शय्यां पादेन हन्ति यः। उच्चैश्छिद्राणि विमृशन्नातुरो न स जीवति ॥ १६ ॥ यविन्दते पुरा भावः समेतः परमां रतिम्। तैरेव रममाणस्य ग्लास्नोमरणमादिशेत् ॥ २०॥ न बिभर्ति शिरोग्रीवं पृष्ठं वा भारमात्मनः । सहनूं पिण्डमास्यस्थमातुरस्य मुमूर्षतः ॥ २१ ॥ सहसा ज्वरसन्तापस्तृष्णा मूर्छा बलक्षयः। विश्लेषणञ्च सन्धीनां मुमूर्षोरुपजायते ॥ २२ ॥ गङ्गाधरः-दन्तानित्यादि। यो जाग्रत् सन् दन्तान् खादति दन्तकड़कड़िध्वनि करोति। असान्ना अशान्तवचनेन विरुदन् रुदन् हसंश्च सन् चेद यदि दुःखं न विजानाति, स रोगी न रोगाद विमुच्यते ॥१८॥
गङ्गाधरः-मुहुरित्यादि। य आतुरो मुहुहसन सन् मुहुः क्ष्वेडन् विषादं कुचन सन पादेन शय्यां हन्ति शय्यायामाघातं करोति उच्चश्छिद्राण्यूङ्गिगानि च्छिद्राणि कर्णनासादिविवराणि विमृशन् स्पृशन्नर्थात् स्पृशति, स आतुरो न जीवति ॥ १९॥ ___ गङ्गाधरः-यरित्यादि। यैः समेतः सङ्गतैः भावनरः पुरा परमां रति विन्दते तैरेव सङ्गतै रममाणस्य क्रीड़तस्तस्य ग्लास्नोरक्रीड़तोऽहृष्यतो मरणमादिशेत् ॥ २०॥
गङ्गाधरः-न बिभर्तीत्यादि। मुमूषत आतुरस्य शिरोग्रीवम् आत्मनो भारं न विभर्ति, पृष्ठं वा आत्मनो भार न विभर्ति, आस्यस्थं पिण्डमन्नग्रासः सहनु हनुसंहितम् आत्मनो भारं न विभर्ति ॥२१॥
गङ्गाधरः-सहसेत्यादि। मुमूपोनरस्य सहसा ज्वरसन्तापादयः । सन्धीनां विश्लेषणश्च शैथिल्यम् उपजायते ॥ २२ ॥ च्छासं नीत्वा। अपास्यति मुहुरिति मुखमाधिपति। असाम्ना इति उच्चः। छिद्राणीति नासाकर्णाभिस्रोतांसि ॥ १२-१९॥
०१८
For Private and Personal Use Only

Page Navigation
1 ... 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100