Book Title: Charak Samhita Part 02
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२१६८
Acharya Shri Kailassagarsuri Gyanmandir
चरक संहिता |
ज्वरातिसारौ शोफान्ते श्वयथुर्वा तयोः क्षये । दुर्बलस्य विशेषेण नरस्यान्ताय जायते ॥ १६ ॥ पाण्डुरश्च कृशोऽत्यर्थं तृष्णयातिपरिप्लुतः । डम्बरी कुपितोच्छ्रासः प्रत्याख्येयो विजानता ॥ १७ ॥ हनुमन्याग्रहस्तृष्णा बलहासोऽतिमात्रया । प्राणाश्चोरसि वर्त्तन्ते यस्य तं परिवर्जयेत् ॥ १८ ॥ व्यायच्छते ताम्यति च शर्म किञ्चिन्न बिन्दति । नीमांसबलाहारो मुमूषुरचिरान्नरः ॥ १६ ॥
| कतमानिशरीरीयमिन्द्रियम्
गङ्गाधरः - ज्वरेत्यादि । यस्य शोफान्ते पूर्व्वं शोथो भूला निवृत्तो ज्वरातिसारौ च युगपज्जायेते तस्य नरस्यान्ताय नाशाय व्योध्यौ । स यदि दुर्व्वलस्तदा किमत्र वचः । नरस्य तयोः क्षये पूर्वं ज्वरातिसारौ द्वावेव भूला निवृत्तौ श्वयथुश्चान्ताय जायते भवति, दुर्व्वलस्य तस्य विशेषेणाचिरादेवान्ताय जायते इत्यर्थः ॥ १६ ॥
गङ्गाधरः - पाण्डुर इत्यादि । पाण्डुरः पाण्डुरोगवान् योऽत्यर्थं कृशस्तृष्णया चात्यर्थं परिप्लुतः । डम्बरी आडम्बरवान् स्तब्धाक्षः सन्नवलोकयति संरम्भेण वा पश्यति । कुपितोच्छ्रासः श्वास रोगवान् प्रत्याख्येयस्त्याज्यः ॥ १७ ॥
For Private and Personal Use Only
गङ्गाधरः - हनुमन्येत्यादि । यस्य हनुग्रहो मन्याग्रहस्तृष्णा तथातिमात्रया बलहासः प्राणा उरसि वर्त्तन्ते इत्येवं लक्ष्यते, तेन प्राणनिर्गमोन्मुखखमाख्यायते, तं परिवर्जयेत् ॥ १८ ॥
गङ्गाधरः- व्यायच्छते इत्यादि । यो व्यायच्छते व्यायामं कुरुते तेन व्यायामेन ताम्यति ग्लायति न किञ्चित् शम् सुखं बिन्दति क्षीणमांसादिश्च भवति, स नरोऽचिरान्मुमृषु भवति ॥ १९ ॥
एव । डम्बरी स्तब्धाभावलोकी, किंवा डम्बरी संरम्भवान् । कुपित उच्छासो यस्य स कुपितोच्छ्रासः ॥ ११–१७ ॥
चक्रपाणिः - प्राणाश्चोरसि वर्त्तन्त इति वायव उरसि प्रकुपिता वहन्ति । यदि तु जीवितं प्राणा इहोच्यते, तदा तस्योरसि वर्त्तन्ते मृत एव पुरुषो भवति । ततश्च तस्मिन् काले रिष्टेनासाध्यतां ज्ञात्वा रोगिपरित्यागे वैद्यस्याप्रसिद्धिर्भवत्येवेति कृत्वा प्राणा वायव इहोच्यन्ते इति ब्र ुवते । वयन्तु ब्रूमः सद्योमरणीयारिष्टवदेतत् प्रत्यासन्नमृत्युगमकमेव भविष्यतीति ॥ १८ ॥

Page Navigation
1 ... 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100