SearchBrowseAboutContactDonate
Page Preview
Page 808
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४थ अध्यायः शारीरस्थानम्। १९८५ अवाप्त्युपायान् गर्भस्य स एवं ज्ञातुमर्हति । ये च गर्भविघातोक्ता भावास्तांश्चाप्युदारधीः॥ २२ ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शारीरस्थाने महती गर्भावक्रान्तिशारीरं नाम चतुर्थोऽध्यायः॥४॥ वेद वेत्ति। स राज्ञः सर्वान् चिकित्सितविधीन् कत्तु महतीति। एवं ये च गर्भविघातोक्ता भावास्तांश्चावाप्त्युपायान प्राप्त्युपायान् गर्भस्य। स उदारधीशेतुमर्हति ॥२२॥ अध्यायं समापयति---अग्नीत्यादि । इति वैद्य श्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरौ शारीरस्थानजल्पाख्ये चतुर्थस्कन्धे महतीगर्भावक्रान्ति शारीरजल्पाख्या चतुर्थी शाखा ॥४॥ चक्रपाणिः-अर्थतेषु मध्ये के ते गर्भस्य शुभाः,ये गर्भेऽनुष्ठेया इत्याह-निमित्तमित्यादि ॥२॥२२ इति चरकचतुरानन-महामहोपाध्याय श्रीमच्चक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेद दीपिकायां शारीरस्थाने महतीगर्भावक्रान्तिशारीरं नाम चतुर्थोऽध्यायः ॥ ४ ॥ २४९ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy