Book Title: Charak Samhita Part 02
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४थ अध्यायः
इन्द्रियस्थानम् ।
मरीचीनसतोऽमेघान् मेघान् चाप्यसतोऽम्बरे । विदुतो वा विना मेघान् यः पश्यति स नश्यति ॥ ६॥ मृन्मयीमित्र यः पात्रों कृष्णाम्बर समावृताम् । आदित्यमीक्षते शुद्धं चन्द्र ं वा न स जीवति ॥ १० ॥ पव्वणि यदापयेत् सूर्याचन्द्रमसोर्ग्रहम् । व्याधितो व्याधितो वा तदन्तं तरय जोवितम् ॥ ११ ॥ नक्तं सूर्य्यमसच्चन्द्रमनग्नौ धूममुत्थितम् ।
अग्निं वा निष्प्रभं रात्रौ दृष्टा मरणमृच्छति ॥ १२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
२१७५
गङ्गाधरः -- मरीचीनित्यादि । य आतुरोऽमेघान् मेघहीनान् असतश्च मरीचीन मेघज्योतिषः अम्बरे आकाशे पश्यति, स नश्यति । यो वातुरोऽम्बरे विना मेघान् असतः असल्यान मेघान् पश्यति, स नश्यति । यो वाप्यातुरोऽम्बरे विना मेघान् विदुतः पश्यति, स नश्यतीति ॥ ९ ॥
गङ्गाधरः - मृन्मयीमिवेत्यादि । य आतुरः कृष्णाम्बरसमाहृतां कृष्णवर्णवस्त्रावृतां मृन्मयीं पात्रमिव शुद्धं मेघाद्यनावृतं निर्मलमादित्यं सूर्यमीक्षते पश्यति, स न जीवति । यो वातुरस्तथा मेघाघनावृतं निम्मलं चन्द्रं कृष्णाम्बरसमावृतां मृन्मयी पात्रमित्र पश्यति स न जीवति । पात्रीं स्थालीं शरावादिकाम् ।। १० ।।
गङ्गाधरः - अपर्व्वणीत्यादि । अव्याधितो व्याधितो वा यस्तपव्वणि अमावास्यां विना अन्यत्र तिथौ सूर्यग्रहणं राहुकेतुभ्यां यदा पश्येत्, किंवा पूर्णिमां विना अन्यत्र तिथौ चन्द्रस्य ग्रहणं यदा पश्येत्, तस्य तदन्तं तदग्रहणदर्शनपर्यन्तं जीवितम् । यदा ग्रहणदर्शनं न स्यात् तदा मरिष्यतीति भावः ॥ ११ ॥
गङ्गाधरः - नक्तमित्यादि । आतुरोऽनातुरो वा नक्तं रात्रौ सूर्य दृष्ट्वा मरणम् वैवर्ण्यविकृत्यादिकारकसविषान्नवर्णादिविरहेण स्वीय एव लोहितकपिले वर्णे व्यवस्थितम् । सप्तमीं निशां व्रजति । तेनाष्टमाहान्मरणम् ॥ ७--८॥
चक्रपाणिः – मरीचीनसत इत्यत्र प्रकरणात् 'मरीचि'शब्देन मेघदुपतिरुच्यते । मरीचीनां विशेषणम् 'असतः' इति । विदुद्यतो वा विना मेघादिति अब्भ्रान्तच्छटा एव सदा मेघसम्बन्धोपलभ्यमाना विद्यत इति, ता हि न विना मेवदर्शनमपि कदाचित् स्वस्थैरुपलभ्यन्ते ॥ ९ ॥
चक्रपाणि: - शुद्धमिति मेघाद्यनन्तरितम् । रात्रावित्यनेन दिवा वह्निनिष्प्रभत्वदर्शनमरिष्ट

Page Navigation
1 ... 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100