Book Title: Chandraprabhswamicharitam
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
॥ अथ दौःशील्ये श्रीकान्ताकथा ॥
चन्द्रप्रमस्वामि
द्वितीया परिच्छेदः
चरित्रम्
॥३३०॥
दौःशील्ये श्रीकान्ताकथा।
स्त्रियः परनरत्यागोऽन्यस्त्रीत्यागो नरस्य तु । अगारिणामिदं शीलं, भवेदुःशीलताऽन्यथा ॥१॥ सर्वथा शीलविध्वंसान्मानग्लानिर्भवेदिह । परत्र नरकावाप्तिः, श्रीकान्ताया इव ध्र वम् ॥ २॥ अस्तीह भरतक्षेत्रे, लक्ष्मीवासेति पूर्वरा । नित्यं वसन्त्या लक्षम्याऽत्र, चक्र यन्नाम सार्थकम् ॥ ३ ॥ तत्राऽभूच्छीपती राजा, यत्पादस्थाम्बुजस्थितेः। श्रियः प्रसादनायेव, यं नेमुभूस्पृशोऽरयः॥४॥ तत्र धर्मधनोपायव्यवसायकृतोद्यमः। वणिगस्ति कुमाराख्यः, श्रीकान्ताऽस्याऽस्ति गेहिनी ॥५॥ द्रव्येण गौरवं लोके, द्रव्येण ख्याप्यते कुलम् । द्रव्येण मित्रसम्पत्तिधर्मो द्रव्येण गेहिनाम् ॥ ६॥ इति तदर्जनाहेतोः, कुमारः सार्थसंयुतः। ययौ देशान्तरं तत्र, स्थितः स द्रव्यमर्जति ॥ ७ ॥ यथेष्टद्रव्यसम्पूत्तौं, चचाल स्वपुरं प्रति । आगच्छन् स ददर्शकं, वृद्धमायान्तमध्वनि ॥ ८॥ जोच्चक्रे ऽथ कुमारोऽपि, ज्यायांसं वाकेन तम् । पृच्छद्यथान्वहं तस्मादुपदेशान् स्वबुद्धये ॥ ६ ॥ एवं च तौ सहायान्ती, मार्गोत्थप्रतिबन्धतः । पितृपुत्रममत्वेन, गृहीतौ क्रमशो मिथः ॥१०॥ लक्ष्मीवासपुरासन्ने, ग्रामे वृद्धो वसत्यसौ । सम्भाष्य स्वं व्रजन् ग्राम, कुमारेणान्वयुज्यत ॥ ११ ॥ पितः ! कथय मे बुद्धि, सर्वापायापकारिणीम् । ततः स प्राह वत्स ! त्वं, शृणु ते किं न कथ्यते ॥ १२ ॥
| ॥३३०॥

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404