Book Title: Chandraprabhswamicharitam
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
चन्द्रप्रमस्वामि
द्वितीयः । परिच्छेदः
चरित्रम्
॥३६४॥
सत्यव्रते स्मरनन्दनकथा।
यद्भूतं यस्य यद्भावि, तत्तस्मै कथयन् स्फुटम् । सभाक्षोभकरः कीरः, पौरलौकमरञ्जयत् ॥८॥ राजा विज्ञाय तं कीरमाहवत् स्ववेत्रिणा । नरातपञ्जरस्थोऽयं, राजसंसद्यगाच्छुकः॥४॥ आलप्य कौतुकाद्राज्ञा, स्वास्थस्य सुतस्य सः । पृष्टो जन्मग्रहफलं, समाख्यत् प्रश्नविच्छुकः ॥१०॥ सुतस्तेऽयं महीनाथ !, भविष्यति महाविटः । हास्यपात्रीकृतात्मा च, जीविता शरदा शतम् ॥ ११ ॥ श्रुत्वेति नृपतिः कीरवाक्प्रत्ययान्निज सुतम् । शोचन् विषादमापन्नस्तस्थौ किश्चिदधोमुखः ॥ १२ ॥ ततः कामपताकाऽपि, कौतुकाच्छुकमात्मनः । जन्मस्वरूपमपाक्षीदाधिपत्यप्रमोदिता ॥ १३ ॥ आनाय्य प्रश्नमन्तस्तमवधाय विशेषतः । ध्यानात् किमपि विज्ञाय, मौनेनास्थाच्छुकश्चिरम् ॥ १४ ॥ ततः कामपताका साऽपृच्छत् कीर। वद द्रुतम् । कीरः प्राह शुभे! मा त्वं, प्राक्षीमौनं समाश्रय ॥ १५ ॥ आशङ्कितमनाः सा च, मा भूदस्मिन् श्रुते मम । मनसो दौस्थ्यमित्येषा, तस्थौ दाक्ष्येण मौनभाक् ॥ १६ ॥ ततश्च लक्ष्मणो राजा, तज्ज्ञातुमन्तरुत्सुकः । वभाषे शुकमाख्याहि, यथास्थितं विभेः स्म मा ॥ १७॥ राजन्नेषा तवात्यर्थ, प्रियेत्यस्या विरूपके । कथिते भावि ते दुःखं, तच्छके कथयन्त्रहम् ।। १८ ॥ इत्युक्ते शुकराजेन, कृत्वैकान्तं नृपोऽवदत् । यदृष्टं भवता सम्यक, प्रश्नाचं कीर ! तद्वद ॥ १६ ॥ शुकः प्राह नृपैषा ते, प्रियाऽन्त्यजकुलोद्भवा । अस्याः संसगतो जातः, सलोको मलिनो भवान् ॥२०॥ श्रुत्वेति शुकवाचं स, राजान्ताखेदमावहन् । नगरादहिरभ्येत्य, तस्थिवान दुःस्थमानसः ॥ २१॥
॥३६४॥

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404