Book Title: Chandraprabhswamicharitam
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 395
________________ चन्द्रप्रमस्वामि चरित्रम् द्वितीय परिच्छेदः ॥३७॥ Kगुणशिक्षा व्रतानि सप्ततत्त्वानि च। क्रियते यत्र नैयत्यं, शक्त्या भोगोपभोगयोः । गुणवतं द्वितीयं तु, भोगोपभोगनामकम् ॥१॥ यः सदभुज्यते सोऽनस्रगादिर्भोग उच्यते । भोग्यो मुहमुह स्न्यादिरुपभोगः स सम्मतः ॥२॥ मदिरामांसम्रक्षणमधूदुम्बरपश्चकम् । अनन्तकायान्यज्ञातफलानि भोजनं निशि ॥३॥ आमगोरससम्पृक्तद्विदलं पुष्पितौदनम् । दधि दिनद्वयातीतं, कुथितान्नं च वर्जयेत् ॥ ४॥ आर्चरौद्रध्यानाधिक्यं, पापव्यापारयोजनम् । हिंसोपकरणदानं, प्रमादाचरणं तथा ॥१॥ देहाद्यर्थदण्डभिन्नोऽनर्थदण्डो हि योपकृत् । सर्वथैव च तत्यागस्तृतीयं तद्गुणवतम् ॥२॥ आर्तरौद्रध्यानत्यागात् , सावद्यकर्मवर्जनात् । समता मुहूर्त या तु, तत्सामायिकमुच्यते ॥१॥ सामायिकवतारम्भाद्गृहस्थोऽपि यतिभवेत् । सामायिकं मनःशुद्धया, तमित्यं परिशीलयेत् ॥२॥ यथात्मा समतां प्राप्य, पञ्चेन्द्रियरिपूञ्जयन् । स्थिरीकुर्वन् मनः पश्येदात्मानमात्मना क्रमात् ॥३॥ सामायिकमुहूर्तनोपासकेन कृतेन भोः। अव्यत् कालो मोक्षोऽपि, प्राप्यते किं पुनर्दियः ॥ ४॥ दिग्वते यद्भवेन्मानं, सतपस्तस्य यः सदा । दिने रात्रौ च तद्देशावकाशिकवतं मतम् ॥ १॥ आत्तेऽपि दिग्वतो भूयोऽप्येतस्याचरणं हि यत् । तनित्यमभयदानं, दत्तं स्यात्प्राणिनां नृभिः ॥२॥ चतुर्थादितपोऽष्टम्या, चतुर्दश्यां सपर्वणि । ब्रह्मचर्य स्नानपापकर्मत्यागो हि पौषधम् ॥१॥ MON ॥३८७॥

Loading...

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404