Book Title: Chandraprabhswamicharitam
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 393
________________ चन्द्रप्रभस्वामि चरित्रम् ॥३८५॥ मा मा कुरुत पापं भो !, जीवत्स्त्रीदाहकर्मणा । जीवयन्तमिमां मां तु वीक्षध्वं कृपयैव हि ॥ ६६ ॥ इति तद्वाचमाकर्ण्य स्थितास्तत्स्वजनाः क्षणम् । सोप्येत्य मणिनाऽऽलोडय, पानीयं तन्मुखेऽक्षिपत् ॥ ७० ॥ असिञ्चत्तद्वपुस्तेन, पाथसा साथ तत्क्षणात् । विषमूर्च्छासमुच्छेदादुत्तस्थौ शयितेव च ॥ ७१ ॥ ततश्च मङ्गलतूर्यध्यानपूरितदिङ्मुखाः । ननृतुः स्वजना नार्यो, गायन्ति मङ्गलानि च ॥ ७२ ॥ व्याघुट्य राजमार्गेण, तां निन्युरुत्सवाद्गृहम् । सच्चकार ततः श्रेष्ठी, द्रव्यैस्तं ग्रामंदारकम् ॥ ७३ ॥ श्रुत्वाऽथ भूपतिः श्रेष्ठभार्याजीवितसङ्कथाम् । दध्यावहो ! त्रयोप्येते, सत्या ज्योतिविंदोऽभवन् ॥ ७४ ॥ ततस्तुष्टो नृपो बौद्धब्राह्मणाभ्यां धनाद्यदात् । जैनाचार्येभ्योऽपि तथा, दददूचे स तैमृदु ।। ७५ ।। राजन्नकिश्चनत्वेन त्वस्माभिर्ब्रतकारिभिः । तत्यजे धनभार्याभूवेश्मादिकं समप्यहो ! ॥ ७६ ॥ तदलं नः किलामीभिः परिग्रहनिबन्धनैः । प्रासुकाप्तभिक्षावस्त्रपात्रोपकरणा वयम् ॥ ७७ ॥ राजाह मेऽनुग्रहार्थं, किमप्यादिशत प्रभो । ततश्च सूरयः प्रोचुर्नृप ! स्वार्थं समुद्धर ॥ ७८ ॥ अयं नस्ते किलादेशी, राजाह कीदृशोऽत्र सः १ । अथोचुः सूरयो राजन् ! शृणु स्वार्थं यथातथम् ॥ ७६ ॥ सम्प्राप्य मानुषं जन्माऽऽये देशेऽर्हद्भिर । ततः । दयापुरस्सरो धर्मः कार्यः सम्यक्त्वभूषितः ॥ ८० ॥ राजन्नेव किल स्वार्थी, दुष्प्राप्यस्य नृजन्मनः । तद्यतस्वैहिकं मुक्त्वा, सुखे ह्यामुष्मिके भृशम् ॥ ८१ ॥ श्रुत्वेति राजा सुलभबोधिबीजः सुभावतः | जैनाचार्यान् गुरून् कृत्वा, सम्यक्त्वं जगृहे तदा ॥ ६२ ॥ द्वितीयः परिच्छेदः परिग्रहेप्रमाणे धर्म | मतिकथा | ॥३८॥

Loading...

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404