Book Title: Chandraprabhswamicharitam
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
चन्द्रप्रमस्वामि चरित्रम्
द्वितीयः परिच्छेदः
॥३८४॥
परिग्रहेप्रमाणे धर्ममतिकथा।
तयाऽऽकृष्टे बहिर्हस्ते, लग्नास्तेप्याययुर्वहिः। तान् दृष्ट्वा तद्विषाक्रान्तदेहा सा मूछिताऽपतत् ॥ ५५ ॥ श्रेष्ठी चान्ये च तल्लोका, दधावुभृ शरोदिनः । सर्पाश्च तद्भयान्नेशुर्विविशुर्विवरेषु च ॥ ५६ ॥ पानीयहारिणी सा च, पुरी मुक्त्वा ययौ भयात् । स प्रामदारको वाल्याद्वाऽशेत क्वचिन्मठे ॥ ५७ ॥ अथ सा श्रेष्ठिना शीघ्र', मान्त्रिकाणां प्रदर्शिता । मन्त्रौषधप्रयोगांस्ते, चक्रस्तस्या विषच्छिदे ॥ ५८ ॥ अधिकाधिकमेषा तु, व्याप्यते स्म विषोमिभिः । त्रियामसमये रात्री, निश्चेष्टाऽभूत्तु सा ततः ॥ ५६ ॥ गतास्ते मान्त्रिकाः श्रेष्ठी, गत्वा राज्ञे व्यजिज्ञपत् । नाथ ! मद्रोहिनी सर्पदष्टा मृता च तिष्ठति ॥ ६ ॥ अहो ! प्रथमदैवज्ञवाक सत्यैवाभवत्कथम् । बौद्धजैनवचो जज्ञे, मिथ्येत्यचिन्तयन्नृपः॥ ६१॥ बौद्धजैनौ ततो राजा, द्वास्थेनाजूहवत्तदा । अकथयच्च तच्छेष्ठिभार्याया मरणं तयोः ॥ ६२ ॥ बौद्धः प्राह मया राजन् !, यदृष्टं वायुचारतः । तदाऽऽख्यायि परं किश्च, दैवान्मृतोऽपि जीवति ॥ ६३॥ ततश्च बहवो राज्ञा, विषनिवृत्तिहेतवः । चक्रिरे श्रेष्ठिभार्याया, नोत्तस्थौ तु पणिकप्रिया ॥१४॥ ततः संस्कारयितुता, शिबिकास्था सुविस्तरात् । पृष्ठधावत्कृताक्रन्दस्वजनैः पुरमध्यतः ॥१५॥ नीयमानां श्मशानेऽथ, स ग्रामदारकस्ततः। दृष्वाऽस्या मत्कृतो मृत्युस्तत्सोऽनुतापवानभूत् ।। ६६ ॥ युग्मम् ॥ अस्तु द्राग् जीवयिष्यामि, किलेना मणिपाथसा । इति विचिन्त्य स मठानिययौ विहितत्वरः ॥ ६७ ॥ श्रीखण्डागुरुचितायां, क्षिप्तां तां श्रेष्ठिगेहिनीम् । यावत्प्रज्वालयिष्यन्ति, तावदागादसौ शिशुः ॥ ६८ ।।
॥३८॥

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404