Book Title: Chandraprabhswamicharitam
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 390
________________ चन्द्रप्रमस्वामि द्वितीया परिच्छेदः चरित्रम् ॥३२॥ परिग्रहेप्रमाणे धर्ममतिकथा। दिनात्यये स्वमृत्युसा, निशम्य धैर्यभाक्ततः । पुण्याय कीर्तये चाथ, ददौ दानं यदृच्छया ॥२७॥ धनाढ्यश्रेष्ठिना चाथ, लग्न किल निरीक्षितुम् । आरोपिताः स्वसौधाग्रे, नरा दिनात्ययक्षणे ॥ २८ ॥ निर्वास्य लोकमेकोऽस्थाद्गेहे शस्त्रकरः स तु। भार्यारक्षापरो नादात्प्रवेशमपरस्य हि ॥ २६ ॥ __ इतश्च ग्रामे कस्मिश्चित् , कश्चन ग्रामदारकः । कृषीवलस्य कस्याप्यासीच्छालिक्षेत्ररक्षकः ।। ३०॥ चक्रे तेन च क्षेत्रान्ते, यासितुशयितु तथा । द्विभूमं तृणकाष्ठौकस्तत्राशेत च सोन्यदा ॥३१॥ ततोऽकस्मानद्यां पूरः, समागात्तेन च क्षणात् । तत्सुप्तदारकं ताणेगेहमाकृष्यत भ्रमत् ॥ ३२॥ नदीस्रोतसि पतितं, वेगाद्गच्छति तत्तरत् । पूरेण महता तेनाकृष्टा जीवाः परेऽपि च ॥ ३३ ॥ मजन्तस्ते तु मारिसर्पाद्या जीविताशया। तद्दृष्ट्वाऽऽगत्य वेगेनारुरुङस्तृणवेश्मनि ।। ३४ ॥ विरोधिनोऽपि तेऽन्योन्यं, तदा मृत्युभयात्पुनः । तस्थुः सङ्कुच्य सङ्कुच्य, मुक्तस्वचापलाः पृथक् ॥३५॥ दृष्टा चेतस्ततस्तान् स, चपलो ग्रामदारकः । मारिसर्पयोः पुच्छे, अन्योन्यं द्रागवन्धयत् ।। ३६ ॥ दृढवध्यमानपुच्छपीडितेन ततोऽहिना । परावृत्य फटाटोपाददंशि ग्रामदारकः ॥ ३७॥ भयाकुलेन तेनाथ, दधे सस्य तुण्डिका । दृष्टस्तत्र मणिस्तेनोवृत्त्याऽथ जगृहे करे ॥ ३८॥ अस्याभिषेकनीरेण, पीतेन क्षीयते विषम् । स ध्यात्वेति गृहान्तःस्थे, घटके नीरमक्षिपत् ॥ ३९ ॥ मणिनाऽलोडय तत्पाथोऽपाद्ग्रामदारकस्ततः । बभूव निर्विषः क्षिप्रं, जितकाशी च सोऽभवत् ॥ ४०॥ ॥३८२॥

Loading...

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404