Book Title: Chandraprabhswamicharitam
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 402
________________ चन्द्रप्रमस्वामि द्वितीयः परिच्छेदः चरित्रम् ॥३४॥ स्वामिनिर्वाणम् । अन्यस्यां तु शिविकायामन्येषां वतिनां वपुः । उद्दधार हरिः स्बेन, स्वामिनः शिविका सशुक ॥२५॥ मुनीनामपरेषां तु, शिविकामपरे सुराः । देवा देव्यश्च चक्राक् , सङ्गीतनृत्तरासकान् ॥ २६ ॥ अथ प्राचीनचितायां, वासवः स्वामिनस्तनुम् । स्थापयामास साधूनामन्येषामपरत्र तु ॥ २७ ॥ अथेन्द्रादेशादग्निं च, न्यधुरग्निकुमारकाः । वायवो ज्वालयामासुः, कपूर चिचिपुः सुराः॥२८॥ मुक्त्वाऽस्थि धातवो यावद्दग्धास्तावच्चितानलम् । व्यधापयन् सूराः क्षीराम्भोधिर्मघकुमारकाः ॥ २६ ॥ प्रतिमावत्पूजयितुं, स्वविमाने पुरन्दरः । अग्रहीदुपरितनी, दंष्ट्रा वामेतरां प्रभोः ॥ ३०॥ ईशानोऽपि वामदंष्ट्रां, चमरोऽधस्तनी पुनः। सव्यां तथा बलिर्वामामन्ये दन्तान् सकीकसान् ॥ ३१ ॥ ततो नन्दीश्वरद्वीपे, शाश्वतप्रतिमोत्सवम् । कुर्वाणास्ते तु गीर्वाणाः, सेन्द्राः स्वं स्वं पदं ययुः ॥ ३२ ॥ कौमारे पूर्वलक्षे द्वे, साढे राज्यस्थितौ पुनः । पूर्वलक्षाः षट् च साश्चितुर्विश्यङ्गसंयुताः॥ ३३ ॥ चतुर्विशत्यङ्गहीनं, पूर्वलक्षं पुनर्वते । इत्यायुः पूर्वलक्षाणि, दश चन्द्रप्रभप्रभोः ॥ ३४ ॥ सुपाश्र्वस्वामिनिर्वाणाच्छीचन्द्रप्रभनि तिः। शतेष्वर्णवकोटीना, व्यतीतेषु नवस्वभृत् ॥३५॥ ॥ इति श्रीदेवेन्द्राचार्यविरचिते श्रीचन्द्रमभस्वामिचरिते भवत्रयवर्णनो नाम द्वितीया परिच्छेदः ॥२॥ ॥समाप्तं चेदं श्रीचन्द्रप्रभस्वामिचरितम् ॥ ॥३६॥

Loading...

Page Navigation
1 ... 400 401 402 403 404