Book Title: Chandraprabhswamicharitam
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 397
________________ चन्द्रप्रभस्वामि चरित्रम् द्वितीयः परिच्छेदा ॥३८६।। | गुणशिक्षाव्रतानि सप्तः तत्त्वानि च। स्युरेकाक्षविकलाक्षपञ्चाक्षाणां शरीरिणाम् । चतस्रः पञ्च षड्वापि, पर्याप्तयो यथाक्रमम् ॥ ७ ॥ एकाक्षाः स्थावरा भूम्यप्तेजोवायुमहीरुहः । तेषां तु पूर्व चत्वारः, स्युः सूक्ष्मा बादरा अपि ॥ ८॥ प्रत्येकाः साधारणाश्च, द्विप्रकारा महीरुहः । तत्र पूर्व बादराः स्युरुत्तरे सूक्ष्मवादराः ॥ ६ ॥ असा द्वित्रिचतुःपञ्चेन्द्रियत्वेन चतुर्विधाः । तत्र पञ्चेन्द्रिया द्वेधा, संझिनोऽसंझिनोऽपि च ॥१०॥ शिक्षोपदेशालापान ये, जानते तेत्र संज्ञिनः । सम्प्रवृत्तमनःप्राणास्तेभ्योऽन्ये स्युरसंज्ञिनः॥११॥ स्पर्शनं रसनं घ्राणं, चक्षुः श्रोत्रमितीन्द्रियम् । तस्य स्पर्शो रसो गन्धो, रूपं शब्दश्च गोचरः ॥१२॥ द्वीन्द्रियाः क्रमयः शङ्खा, गण्डूपदा जलौकसः । कपर्दाः शुक्तिकाद्याश्च, विविधाकृतयो मताः ॥ १३ ॥ यूकामत्कुणमत्कोटलिक्षाद्यास्त्रीन्द्रिया मताः । पतङ्गमक्षिकाभृङ्गा दंशाद्याश्चतुरिन्द्रियाः॥१४॥ तिर्यग्योनिभवाः शेषा, जलस्थलखचारिणः । नारका मानवा देवाः, सर्वे पञ्चेन्द्रिया मताः॥१५॥ मनोभाषाकायबलत्रयमिन्द्रियपञ्चकम् । आयुरुच्छ्वासनिःश्वासाविति प्राणा दश स्मृताः ॥ १६ ॥ सर्वजीवेषु देहायुरुच्छ्वासा इन्द्रियाणि च । विकलाऽसंज्ञिनां भाषा, पूर्णानां संझिना मनः ॥ १७॥ उपपादभवा देवा, नारका गर्भजाः पुनः । जरायुःपोताण्डमवाः, शेषाः सम्मृर्छनोद्भवाः॥१८॥ सम्मछिनो नारकाच, जीवाः पापा नपुसकाः । देवाः स्त्रीपुसवेदाः स्युर्वेदत्रयजुषः परे ॥ १६ ॥ सर्वे जीवा व्यवहार्यव्यवहारितया द्विधा । सूक्ष्मनिगोदा एवान्त्यास्तेऽन्येऽपि व्यवहारिणः ॥२०॥ | ॥३८॥

Loading...

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404