Book Title: Chandraprabhswamicharitam
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 378
________________ चन्द्रप्रभस्वामि चरित्रम् द्वितीयः परिच्छेद ॥३७०॥ अदत्तादाने दानप्रियकथा। स्वेनादाय तदेतच्चेद्दत्से मे ऋणशुद्धये । छुटिष्यसि तदा बन्धादित्थं ते मृत्युरन्यथा ॥ २७॥ प्राह दानप्रियो नाहं, गृहेऽन्यस्वमनर्षितम् । एतनिश्चयलीनस्य, मृत्युमें चेत्तदस्तु सः ॥२८॥ श्रुत्वेति व्यन्तरी बन्धादुन्मोच्य तं बुभुक्षितम् । कानने भ्रमयामासाविश्रान्तं द्रुतवेगतः ॥ २६ ॥ शक्त्याथ दर्शयामास सा क्वापि प्रकटं निधिम् । तमाह च निघेरस्माद्देहि लभ्यं धनं मम ॥३० ।। प्राह दानप्रियो नेदं, मद्रव्यं तद्ददामि न। अभोजनान्मरिष्यामि, वरमत्र त्वया धृतः॥ ३१॥ श्रुत्वैतद्वयन्तरी क्रूरा, मठमेकं चकार सा । तदन्तबहुधा भोज्यस्वर्णवस्त्राम्बु च न्यधात् ॥ ३२ ॥ ततो दानप्रियं मध्ये, रत्नरुद्योतिते मठे। प्रक्षिप्य तत्कपाटानि, दत्त्वा स्वेनाभवदहिः ॥ ३३ ॥ दानप्रियस्तु तत्प्रेक्ष्य, क्षुधितस्तृषितोऽपि हि । नादातु स्वं मनश्चक्र, परवस्तुपराङ्मुखः ॥ ३४ ॥ प्रत्युताह स आत्मानं, मनः सर्वे न्द्रियाणि च । मा मा काषु: स्पृहामत्रोपनतेष्वन्यवस्तुषु ॥ ३५ ॥ इतश्च गान्धर्वपुरे, लक्ष्मीरङ्गाख्यभूपतेः । पुत्रस्याभूद्दाहज्वरो, ह्यनिवत्यैः किलौषधैः ॥३६॥ ततश्च तत्पुरप्रान्तपद्रयक्षस्य भूपतिः। विदधेऽभ्यर्थनां पुत्रज्वरशान्त्यै चक्तिभिः ॥ ३७॥ सम्यग्दृष्टिः स यक्षोऽथ, दध्यौ चेतसि यन्मया । न चक्र जिनधर्मस्य, भवे कापि प्रभावना ॥ ३८॥ तेनास्म्यल्पर्द्धिको जातो, हीनो व्यन्तरजन्मनि । जिनधर्म विना किं स्युर्जन्तोः स्वर्गादिसम्पदः १॥ ३९ ॥ तदिदानी तथा कुर्वे, राजपुत्रज्वरत्रुटिम् । यथा जिनेन्द्रधर्मोऽत्र, सदाप्योजायते स्थिरः ॥ ४०॥ ॥३७०॥

Loading...

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404