Book Title: Chandraprabhswamicharitam
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
चन्द्रप्रमस्वामि चरित्रम्
द्वितीयः परिच्छेदः
॥३७॥
चतुर्थव्रते मदनमंजरीकथा।
इति ध्यात्वा दरिद्रोऽसौ, शकटे न्यस्य तास्तदा। योगिन्यस्तः स्वर्णपुमान् , यत्रास्ते तत्र सोप्यगात् ॥ २७ ॥ सुवर्णपुरुषस्थानं, खनित्रैरखनत् स तु । ततश्चाविषभूषाशु, सुवर्णपुरुषोऽत्र सः ॥ २८ ॥ तं समीक्ष्य दरिद्रोऽथ, भयविस्मयहर्षवान् । दध्यौ किमिदमाश्चर्य, यदसौ दृश्यते मया ॥ २६ ॥ वेनि पूर्वाजितात्मीयपुण्यमानं हि यादृशम् । न मे भावि सुखं भोज्याच्छादनाचैहतात्मनः ॥ ३०॥ किन्वासामन्धपशूनां, पुत्रीणां कममिः शुभैः । प्राप्तोऽयं तनयाम्येताः, पुनर्गेहे सहामुना ॥३१॥ इत्यालोच्य दरिद्रोऽसौ, तं स्वर्णपुरुष भुवः । आकृष्य न्यस्य शकटे, निनायौकसि हर्षतः ॥ ३२ ॥ एकान्ते तं विमुच्याथ, स चिच्छेद तदङ्गुलीम् । तत्कालं निःसृता साऽन्या, ततो निःस्वो जहर्ष च ॥ ३३ ॥ ततः स्वर्णाशुलीखण्डैरक्रीणाद्वस्तुसश्चयम् । ततो भोजनवस्त्राद्यैर्दरिद्रः सोऽभवत् सुखी ॥ ३४ ॥ सुवर्णपुरुषाङ्गाणि, छित्त्वा विक्रीय नित्यशः । बभूवाढयतमः पुर्यामपर्याप्तपरिच्छदः ॥ ३५ ॥ ततः स दध्यौ पुत्रीणा, पुण्यैरासाधते घसौ । बध्नाम्येतास्ततोऽस्यैवाङ्गषु शृङ्खलया दृढम् ॥ ३६॥ ध्यात्वेति करपादेषु, वद्ध्वा स प्राह पुत्रिकाः । यदा याति तदा ोष, धार्यो युष्माभिरादरात् ॥ ३७॥ तं प्रतीदं च वक्तव्यं, चिरादृष्टः क यासि तत् । न मोक्ष्यामः कदापि त्वामस्मद्भक्ष्यं यदस्यहो।।।३८ ।। इति तच्छिक्षिताः पुत्र्यो, बद्धास्तत्रैव भुञ्जते । क्रीडन्ति शेरते सौख्यसौहित्योपचिताङ्गिकाः॥ ३६॥ ततश्चादृश्यमानोऽसौ, सरसेननृपाङ्गजः । परिच्छदेन विज्ञप्तो, भृभीमस्य महीपतेः ॥ ४० ॥
| ॥३७॥

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404