Book Title: Chandraprabhswamicharitam
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
चन्द्रप्रभस्वामि चरित्रम् ।
द्वितीयः परिच्छेद
॥३७८॥
चतुर्थव्रते मदनमंजरोकथा।
एतस्य स्वर्णपुरुषमेतस्यैव तदर्षय । यथा हि मामयं योगी, मुक्त्वा याति यथारुचि ॥६६॥ त्वं मा भूर्लोभभूस्तात !, यन्न स्यादीदृशः पिता । एनं च योगिनो मत्वा, सन्धाभ्रष्टोऽत्र मा च भूः ॥७॥ दुर्लभः स्वर्णपुरुषः, सन्ति पुत्रास्तु भूरिशः । इति लोभेन तूष्णीको, राजाऽश्रौषीन्न तद्रिः ॥ ७१ ॥ भ्रष्टोपायस्ततो योगी, कुमारं कृत्रिमं हि तम् । अचालयत् स्वहस्तेन, गन्तु सोरण्यपर्वते ।। ७२ ॥ न कोऽपि च कुमारं तमन्वगाद्भपतेर्भयात् । कुलीनत्वात्तु तत्कान्ताऽन्वगान्मदनमञ्जरी ॥ ७३ ॥ मार्गे परिश्रमान् खिन्ना, यान्ती पत्यनुगाऽथ सा। कियदद्यापि गन्तव्यमित्याह स्वपति किल ॥ ७४ ॥ कृत्रिमः स कुमारस्तु, नास्यै प्रत्युत्तरं ददौ । पर्वतोपत्यकां प्राप्य, योगी तं सञ्जहार च ॥ ७५ ॥ मदनमञ्जरी चाथ, कुमारं तत्र नेक्षते । किन्तु तं योगिनं ह्य कं, वीक्ष्यारोदीन्मुहुमुहुः ॥ ७६ ॥ लुब्धो योगी च तां प्राह, कुमारेणापितासि मे । स ययौ च स्वयं क्वापि, तत्त्वं मन्यस्व मा पतिम् ॥ ७७॥ मदनमञ्जरी साथ, कूटं विज्ञाय योगिनः । हा ! हतास्मि शरण्यं कं, श्रयाम्यत्रेत्यचिन्तयत् ॥ ७ ॥ स्थानादस्मात्त नान्यत्र, यास्यत्येषेति तत्र ताम् । मुक्त्वा योगी फलाहारादानेऽथान्तगिरं ययौ ॥ ७९ ॥ मदनमञ्जरी साथ, भ्राम्यन्ती तत्र पर्वते । कायोत्सर्गस्थितं साधु, मृत धर्ममिवैधत ॥८॥ दध्यौ ततश्च सा साधु, साध्वभूत्साधुसङ्गमः । एतत्प्रभावान्मे शीलं, सुरक्षं भविता खलु ॥१॥ इति सा तं मुनिं गत्वा, नत्वा भावान्नताङ्गिका । सामायिक स्वयं मौनाज्जग्राह मुनिसाक्षिकम् ॥ ८२॥
॥३७८॥

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404