Book Title: Chandraprabhswamicharitam
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 387
________________ चन्द्रप्रमस्वामि द्वितीयः परिच्छेदः चरित्रम् ॥३७६॥ परमेष्ठिनमस्कारपरावर्त्तनतत्परा । तस्थौ सात्र पुरः साधोर्निश्चलासनमानसा ॥३॥ निजकर्मपरीणाम, ध्यात्वा भवस्थितिं च सा । अभूज्जिनोक्तसिद्धान्ततत्त्वस्मृतिसुधाप्लुता ॥ ८४ ॥ - इतश्च पर्वतमध्यात् , फलान्यादाय योगिराट् । वीक्षमाणः स तां तत्र, दृष्ट्वाऽवादीद्राि मृदु ॥८५॥ फलान्यमृतकल्पानि, सन्त्यानीतानि तन्धि ! तत् । गृहाणैतान्यशान त्वं, यथा भवति निवृतिः ॥ ८६ ।। तेनेत्युक्ताऽपि न ब्रूते, नेक्षते सा दृशाऽपि तम् । अन्धेवानेडमकेव, किन्तु साऽभूत्समाधितः ॥७॥ ततः स कुपितो योगी, क्षोभायास्याः क्षणाद्वयधात् । अनुकूलप्रतिकूलोपसर्गान् रतसिद्धये ॥ ८॥ प्रभवन्ति न ते तस्यै, किमपि कत्तु मप्रियम् । विलक्षः स ततो योगी, चिन्तामाधाय तस्थिवान् ॥ ८६ ॥ ततश्च व्यन्तरः कोऽपि, प्राह योगिनमुच्चकैः । सतीयं शक्यते नैव, शीलाद्मशयितु शठ। ॥६॥ इति व्यन्तरवाचं ता, श्रुत्वा योगी भयाकुलः । मदनमञ्जरी नत्वा, ययावन्यत्र कुत्रचित् ॥ ११ ॥ मदनमञ्जरी सा तु, भवं प्रति विरक्तिभाक् । तेनैव व्यन्तरेणाशु, साध्वीपार्श्वमनीयत ॥ १२ ॥ सा जग्राह ततो दीक्षां, यथोक्तां तां प्रपाल्य च । स्वब्रह्मरक्षणाज्ज्ञानं, केवलं प्राप निवृता ॥३॥ इत्येतां स्त्रीमपि श्रुत्वा, ब्रह्मचर्येण निवृताम् । ऐहिकाऽऽमुष्मिकसुखाकाक्षिभिः पाल्यमत्र तत् ॥ १४ ॥ चतुर्थव्रते मदनमंजरीकथा। ५ इति चतुर्थव्रते दमनमञ्जरीकथा ।। |॥३७६॥

Loading...

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404