Book Title: Chandraprabhswamicharitam
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
चन्द्रप्रभस्वामि
चरित्रम्
॥ ३६६॥
१५ ॥
इत्यादयेनात्मना सार्द्ध, भोजयित्वा स षट्रसैः । उक्तस्तिष्ठेस्त्वमत्रैव भव त्वं मत्सुतानुगः ॥ १३ ॥ इत्यादयेन स आदिष्टोऽनुज्ञातो जनकेन च । बभूव तत्सुतसखा स्नेहपात्रं सदैव हि ॥ १४ ॥ अथायेन निजः पुत्रः, पण्डितस्य समर्पितः । पठनाय ततोऽधीते, कष्टात् प्रज्ञाजडः स तु ॥ दानप्रियस्तु यत्किञ्चिदध्यापयति पण्डितः । तत्सर्वमर्थसूत्राभ्यां चक्रेऽभ्यस्तं स्वनामवत् ॥ १६ ॥ आढश्रेष्ठी तु यदत्ते द्रव्यं दानप्रियाय तु । दानप्रियत्वादेषोऽपि दत्ते पात्रेषु तत्स्वयम् ॥ १७ ॥ ततश्वासनव्यन्तर्या, दध्ये दानप्रियो ह्यसौ । बालोऽपि निःस्पृहः कीदृक् ९, परीक्ष्योऽयं मया ततः ॥ १८ ॥ ततः सा पुरुषीभूय, दानप्रियं बहिर्गतम् । पुरोभूयावदद्यन्ते, पिता मेऽस्ति ॠणी खलु ॥ १६ ॥ तणेन त्वमृणी मे, तद्द्द्रव्यं देहि मेऽधुना । इत्युक्त्वा सा करे धृत्वा तं निनाय क्वचिद्गिरौ ॥ २० ॥ प्रोचे दानप्रियं साथ, द्रव्यं मे देहि सत्वरम् । स प्राह मे धनं नास्ति, ततस्तत्ते ददे कुतः १ ॥ २१ ॥ सा प्राह चेत्पुरे तेsस्ति, द्रव्यं त्वं चल तत्र तत् । तत्रापि देहि मे द्रव्यं, मोक्ष्यामि त्वां हि नान्यथा ॥ २२ ॥ प्राह दानप्रियो नात्र, नो वा पुरेऽस्ति मे धनम् । तत्कुतस्तद्ददे त्वं तु यद्रोचते कुरुष्व तत् ॥ २३ ॥ व्यन्तर्या स ततो बद्ध, ऊर्ध्वपाद्वटभूरुहि । देहि मे द्रव्यमित्युक्त्वा, लताभिर्हन्यते स्म सः ॥ २४ ॥ साथ मार्गे तदासन्ने, यातोऽध्वन्यान् विनिर्ममे । विचक्रे पतितं भूमौ तेभ्योऽथ रत्नकुण्डलम् ॥ २५ ॥ दूरं गतेषु पान्थेषु, साऽऽह दानप्रियं ततः । अरे ! पश्यसि पान्थानां, कुण्डलं पतितं भुवि ॥ २६ ॥
द्वितीयः
परिच्छेदः
अदत्तादाने दानप्रिय
कथा ।
॥ ३६६ ॥

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404