Book Title: Chandraprabhswamicharitam
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
चन्द्रप्रमस्वामि चरित्रम्
द्वितीयः परिच्छेदः
॥३७१॥
अदत्तादाने दानप्रियकथा।
अस्त्येव किंवदन्तीयं, पुरेऽत्र यत्क्वचिद्भुवि । निखाताऽस्त्यादिमजिनमूर्तिश्चन्द्राश्मनिर्मिता ॥ ४१ ॥ नान्यः सा दृश्यते नवाकृष्यते किन्त्वियं श्रुतिः । यो हि स्यानिःस्पृहस्तस्य, मूर्द्धस्था निःसरत्यसौ ॥ ४२ ॥ कः सम्भाव्यस्ततस्तादृग्निःस्पृहोनेति विचिन्तयन् । स यक्षोऽवधिनाऽज्ञासीत्तत्र दानप्रियं मठे ॥ ४३ ॥ तं महानिःस्पृहं ज्ञात्वा, स यक्षो मुमुदेधिकम् । एतन्मृर्ना प्रभोमू तिः, प्रादुःकायेंत्यचिन्तयत् ।। ४४ ॥ साक्षाद्भूत्वा ततो यक्षो, नृपायेवं न्यवेदयत् । चन्द्राश्ममयाऽहेन्मृतिनिर्गताध भुवस्तलात् ॥४५॥ उद्यच्चन्द्रांशुभिः स्पृष्टा, सा द्रवत्यमृताम्बु यत् । सिञ्चेस्त्वं तेन पुत्राङ्ग, यथा स्याग्निज्वरः स तु ॥ ४६॥ ततस्त्वं नृप ! गच्छाशु, स्थानेऽमुष्मिस्तु तत्र च । दूरात्कारय भूशुद्धि, प्रादुःष्यात् प्रतिमा यथा ।। ४७ ॥ इत्यादिष्टः स यक्षेण, राजाऽगात्तत्र सत्वरम् । भूमिशुद्धिं विधाप्यैषोऽस्थाजनोऽन्योऽपि चागमत् ॥ ४८॥ . ततो यक्षः प्रभोमूत्न प्रियमठस्य च । अन्तरालमहीमध्ये, सुरङ्गां शक्तितो ददौ ॥ ४६॥ यक्षः स्वेनैत्य तत्राशु, मठे दानप्रियं क्षणात् । सुरङ्गया समानीय, प्रभुमृतेरधो न्यधात् ॥ ५० ॥ यक्षो दानप्रियं प्रोचे, पुरुष ! प्रतिमामिमाम् । मुनोत्पाख्य चलोच॑ त्वं, कर्त्ता सान्निध्यमस्मि यत् ।। ५१ ॥ इति दानप्रियस्तेन, प्रोक्तः स्वशिरसा क्षणात् । उत्पाट्य प्रतिमा प्रौढां, भुवं प्रस्फोट्य निर्ययौ ॥ ५२ ॥ तन्मस्तकस्थितां प्रादुर्भवन्तों वीक्ष्य ता क्षणात् । जय जय जिनेन्द्र ! त्वमिति प्रोचुन पादयः ।। ५३ ॥ जातेऽथ हर्षतुमुले, लोकानां निर्ययौ भुवः । दानप्रियः सकलोऽपि, भारे तावत्यपि स्थिरः ॥ ५४॥
| ॥३७१॥

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404