Book Title: Chandraprabhswamicharitam
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 374
________________ स्वामि द्वितीयः परिच्छेदः चरित्रम् ॥३६६॥ सत्यव्रते स्मरनन्दनकथा। स चेन्मे कथयत्येतत्ततः प्रत्येमि नान्यथा । तद्वचांसि विना राज्यं, त्यक्त्वा तीर्थानि गम्यहम् ॥३६॥ मन्त्री श्रुत्वेति भूपोक्तं, राजपत्नीमुपाययौ । आचख्यौ राजवाचं च, साऽथ श्रेष्ठिनमाह्वयत् ॥ ३७॥ आख्याय शुकवृत्तान्तमभाणीच्छेष्ठिनं तु सा । तव पुत्रकवाक्येन, प्रत्येति नृपतिस्ततः॥३८॥ तथा त्वया स आदेश्यः, शुकवाचं यथाऽन्यथा । कुत्वा प्रत्यापयत्येष, राजानं पहिलाग्रहम् ॥३६॥ गत्वा कारय शीघ्र तदित्यादिश्य स्वयं तु सा । सन्मान्य श्रेष्ठिनं वस्त्रादिभिर्दाग विससर्ज च॥४०॥ गत्वा श्रेष्ठयप्यभाणीतं, स्मरनन्दनमेष च । शासनदेवीमाराध्यापृच्छद्यतिकरं हि तम् ॥ ४१ ॥ तयाऽऽख्यायि यदेषा हि, नृपभार्यान्त्यजान्वया । कार्यों नैवात्र सन्देहः, प्रमाणं शुकवाग खलु ॥ ४२ ॥ ततश्च श्रेष्ठिना साई, समेत्य स्मरनन्दनः। चख्यौ तस्यै हि यत्कीरवाचः स्युरन्यथा नहि ॥४३॥ कामपताकाऽथ प्रोचे, यद्यप्येवं तथापि हि । राज्ञोऽग्रं शुकवाक्कथ्या, मिथ्या मदुपरोधतः॥४४॥ तां स्मरात्मभवः प्राह, नैवासत्यं वदामि यत् । धर्मोक्षा दुःखरक्ष्यः स्यात् , सत्यवाग्वृतिभङ्गतः॥ ४५ ॥ कामपताका तं प्रोचे, पापं भावि यदत्र ते । तन्मे भूयाद्यद्वाग्दत्तं, लभ्यते हि शुभाशुभम् ॥ ४६॥ लौकिकव्यवहारोऽयं, नागमा अवते बदः। सत्यासत्यफलप्राप्तिर्वक्तुस्तन वे मृषा ।। ४७॥ स्मरस्य नन्दनेनेति, प्रोक्ता प्रोवाच कोपतः । मद्वाचं चेत्र कासि, तदकाले मरिष्यसि ॥४८॥ स्मरस्य नन्दनोऽवादीद्विधेहि यद्यथोचितम् । वरं हि मृत्युमिच्छामि, न त्वसत्यं वदाम्यहम् ॥ ४६॥ ॥३६६॥

Loading...

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404