Book Title: Chandraprabhswamicharitam
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 373
________________ चन्द्रप्रभस्वामि चरित्रम् द्वितीयः परिच्छेदः ॥३६॥ सत्यव्रते स्मरनन्दन-' कथा। कामपताकाऽथ दध्यो, न वेमि स्वं कुलं व वा । तच्छृणोमि यद्राजाऽयं, बन्दिनों मामुपायत ॥ २२ ॥ शुकश्च सर्ववित्त्वेन, ख्यातो ब्रूते यदत्र तत् । लोकः प्रत्येति तत्कीरवाक् कार्या कथमन्यथा १ ॥ २३ ॥ इति साऽऽलोच्य चित्तेनाजूहवन्मुख्यमन्त्रिणम् । शुकवाचं निवेद्याऽस्मै, स्वाभिप्रायं न्यवेदयत् ॥ २४ ॥ मन्त्रिन । कीरगिरा राजा, विचायव निययौ । दैवात्त्यक्तेऽमुना राज्ये, न त्वं नाहं च राज्यभाक ॥ २५ ॥ तदेषा क्रियते बुद्धियंत्र जानन्ति किश्चन । ते हि दत्त्वार्थमत्यर्थ, क्रियन्ते शीघ्रमात्मसात् ॥ २६ ॥ ततो राज्ञः पुरस्तात्ते, भाण्यन्ते प्रोच्चकैरिदम् । यदेष पक्षी सर्वत्र, राजन् ! ब्रूते मृषावचः ॥ २७ ॥ यदस्माभिनिमित्तानि, वीक्षितानि बहून्यपि । असत्या शुकवाग नूनं, तानीत्याख्यान्ति भूरिशः ॥२८॥ इति सा मन्त्रिणा सार्द्धमालोच्याकार्य सत्वरम् । वित्तैः सन्मान्य दैवज्ञान , यद्वक्तव्यमशिषयत् ॥ २६ ॥ ततश्च मन्त्रिणा सार्द्ध, ते पुरो नृपतेर्ययुः । शुकवाचं निराकत्तु मूचुः सम्भूय भूपतिम् ॥ ३०॥ तिर्यगजातिरसौ कीर, इत्यस्य प्रत्ययोऽत्र कः १ । ईक्षितं सम्यगस्माभिरसत्या शुकगीः खलु ॥ ३१ ॥ ऊचे मन्त्री ततो राजन् !, गम्यता सौधमात्मनः। आचारेणैव कथिता, त्वत्प्रिया सुकुलोद्भवा ॥ ३२ ॥ राजाह मेऽत्र सन्देहोऽभूत सोऽन्येने निवत्य॑ते । जानाम्यसत्याः सर्वेऽपि, नूनं नैमित्तिका अमी ॥ ३३॥ अस्त्यत्र नगरे श्रेष्ठी, विमलस्तस्य विद्यते । स्मरनन्दन इत्याख्यो, मानितः पुत्रको गुणी ॥ ३४ ॥ स बालब्रह्मचार्येव, सम्यक्त्वाराधनाप्रियः । स यत्पृच्छति तत्कणे, ब्रूते शासनदेवता ॥ ३५ ॥ 1३६५॥

Loading...

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404