Book Title: Chandraprabhswamicharitam
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 367
________________ चन्द्रप्रमस्वामि चरित्रम् द्वितीया परिच्छेदः ॥३५॥ जीवदयायां मन्त्रिदासोकथा. अहो ! असारता कीदृक् , संसारस्य दुरात्मनः १ । आत्मानो यत्र पच्यन्ते, मुहुदुःखहठाग्निना ॥ १३ ॥ अथवा-दुष्कर्मनिर्मितदुरक्षरदुर्ललाटवाचाटशासनशिलां शिरसा विभर्षि ।। चेत्तत्प्रमाणवशतः प्रभवत्यनिष्टं, दोषः सकारितकृतः किमसारतायाः ॥१४॥ इति चिन्तापरां राजपुत्रीं विज्ञाय कारणात् । ऊचे मन्त्रिसुता मा स्म, शोचस्त्वं शृणु मद्वचः॥१५॥ दासीमेनामुपायेन, हनिष्ये दोषदानतः। पश्चात्त्वं कथमेतस्या, दास्या दासी भविष्यसि ॥१६॥ इत्यनुज्ञाप्य तां गेहे, ययौ दासीयुताऽचला । दास्याऽनयात्र वस्त्वेतदात्तं स्यादित्यचिन्तयत् ॥ १७ ॥ त्वयैतदात्तमित्येना, घटसर्पमकर्षयत् । दोषवत्त्वादहिर्दासी, ददंश सा ततोऽपतत् ॥ १८॥ सा तामत्याजयन्नद्या, नरात सोऽपि कृपापरः । निम्बमारकमध्यस्थां, प्रावाहयदिमा जले ॥ १६ ॥ पुण्यानिम्बाम्बुयोगेन, सा जाता निर्विषा क्रमात् । लग्ना तीरश्मशाने च, निःसृता निम्बभारकात् ॥२०॥ ततश्च राक्षसः कश्चिद्दधावेऽत्तुमिमा द्रुतम् । प्राणभीत्या ननाशाशु, साप्येलानगरं प्रति ॥ २१ ॥ किलाद्यापि हि रक्षस्तन्मामन्तीति भीतिमाक् । व्याघुव्य लापुरप्रान्तवनेगाधक्षमन्दिरम् ॥ २२ ॥ यक्षश्च सर्वभक्षाख्यः, शुषिरः पक्कमृन्मयः । ततस्तन्मृतिमुत्पाट्य, तदन्तः साविशद्भयात् ॥ २३ ॥ अरुणोदयवेलायामर्थका राजवल्लभा । दुग्धकुम्भानसौ स्नाने, यक्षमूनि व्यलोठयत् ।। २४ ॥ यक्षाङ्गच्छिद्रैः परितः, क्षीरमन्तः पतत्त सा। पायं पायमभूत्तप्ता, दासी मध्येऽस्ति या भयात् ॥ २५ ॥ ॥३५६॥

Loading...

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404