Book Title: Chandraprabhswamicharitam
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 347
________________ चन्द्रप्रभस्वामि चरित्रम् ॥३३६ ॥ नागकेतुस्ततो दध्यौ, सङ्घोऽस्त्यत्र चतुर्विधः । जिनबिम्बागमौकांसि, तद्भाव्येषां क्षयो ध्रुवम् ॥ ४६ ॥ उच्चैः प्रासादमारूढः, शिलां स्खलामि पाणिना । इति तां व्यन्तरमुक्तां, तपःशक्त्या दधौ शिलाम् ॥ ४७ ॥ व्यन्तरस्तत्तपःशक्ति, व्यालोक्याकुलमानसः । एत्य तं प्रणनामोच्चैः, सञ्जहार शिलां च ताम् ॥ ४८ ॥ वचनान्नागकेतोश्च व्यन्तरः शान्तिमीयिवान् । राजानं च पट्ट्कृत्य, द्राग् ययौ स्थानमात्मनः ॥ ४६ ॥ तपोलब्ध्या नृपस्यापि, नमस्कर्तव्यतां गतः । नागकेतुरथान्येद्युः, श्रीजैनभुवने ययौ ॥ ५० ॥ यथाविधि जिनेन्द्रस्य, पूजां कुर्वन्तमात्मना । पुष्पमध्यस्थितः सर्पस्तं ददंशाङ्गुलौ दृढम् ॥ ५१ ॥ नागकेतुर्गताऽऽशङ्कस्तं सर्पं न्यस्य कुत्रचित् । जिनेन्द्रमूर्तेः पुरतो, ध्यानमालम्ब्य तस्थिवान् ॥ ५२ ॥ पवनविजयाद्धीनं, ममार तन्मनः क्षणात् । घातिकर्मक्षयाज्जातं, केवलज्ञानमस्य च ॥ ५३ ॥ ततः शासनदेव्याऽस्य, चारित्रलिङ्गमर्पितम् । भव्यान् प्रबोधयन् सैष, विजहार भुवस्तले ॥ ५४ ॥ इह लोके परलोके यदुष्प्रापं च सारभूतं च । तत्तपसा सुलभं स्यात्तपसि यतध्वं ततो भावात् ॥ ५५ ॥ ॥ इति तपसि नागकेतुकथा ॥ द्वितीयः परिच्छेदः तपसि नाग केतुकथा । ॥३३६॥

Loading...

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404