Book Title: Champu Jivandhar
Author(s): Harichandra Mahakavi, Kuppuswami Shastri
Publisher: Shri Krishna Vilasa Press Tanjore

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमो लम्बः । धर्मार्थयुग्मं किल काममूलमिति प्रसिद्ध नृप नीतिशास्त्रे । मूले गते कामकथा कथं स्यात्केकायितं वा शिखिनि प्रणष्टे ॥३३॥ ऊर्वश्यामनुरागतः कमलभूरासावकीर्णी क्षणा त्पार्वत्याः प्रणयेन चन्द्रमकुटोऽप्यर्धाङ्गनोऽजायत । विष्णुः स्त्रीषु विलोलमानसतया निन्दास्पदं सोऽप्यभू बुद्धोऽप्येवमिति प्रतीतमखिलं देवस्य पृथ्वीपते ॥ ३४ ॥ इत्यादिनीतिप्रचुरा वाणी राज्ञो न संस्थिता । कामजर्जरिते चित्ते क्षीरं छिद्रघटे यथा ॥ ३५ ॥ तदनन्तरमयं क्षितिपतिरिक्षुचापशरलक्ष्यतया मोहाक्रान्तचेतनः काष्ठान्तरविदितदुराचारं काष्ठाङ्गारमाहूयानीय च विजनं देशमेनमुवाच । कामसाम्राज्यमस्माभिः पाल्यते यन्निरन्तरम् । तत्पाल्यतामिदं राज्यं भवतावहितात्मना ॥ ३६ ॥ इति नरपतिवाणीमाहरन्नेष तोषा___ प्रतिवचनमुवाच श्रीमता न्यस्तभारम् । नृप न हि परिशक्नोम्यद्य वोढुं समस्तं वृषभ इव करीन्द्रेणार्पितं तुङ्गभारम् ॥ ३७॥ तुरगस्य खरो यथा विलासं गरुडस्येव गतानि कुक्कुटः । चटकः कलहंसकस्य यद्वत्तव मार्ग न हि गन्तुमुत्सहे ॥३८॥ इति सप्रश्रयमालपन्तं कुतुककोरकितस्वान्तं भूपतिर्वचनान्तरमत्र न वक्तव्यमिति नियम्य, धन्योऽस्मीति तन्निदेशं शिरसि निदधानं राज्यभारे नियोज्य, प्रतिदिनमेधमानरागलतालवालायितहृदयो विषयसुग्वविवशः कानिचिद्दिनानि निनाय । अथ कदाचिदवमन्नायां निशायां वारुणीसुवासिनीकज्जलकलि For Private And Personal Use Only

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 162