Book Title: Champu Jivandhar
Author(s): Harichandra Mahakavi, Kuppuswami Shastri
Publisher: Shri Krishna Vilasa Press Tanjore

View full book text
Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमो लम्बः । प्रत्यर्थिभूपसुदतीनयनाम्बुपूरैः संपृरिताः पुनरतीत्य तटं ववल्गुः ॥ २५ ॥ यस्य च रिपुमहिला वनमध्यमध्यासीना वनमोहनसंजातमञ्जुल. मालतीलतानुकारिण्यः स्वशिशुभ्यः पूर्ववासनावशेन क्रीडाराजहंसमानयेति निभर्खयद्यो बाप्पाम्बुपूरपूरितवदनकमलनयनमीनप्रतिबिम्बपरिप्कृतस्तनान्तरसरोवरप्रतिफलितचन्द्रमसं निर्दिश्यायं ते हंसो ममापि विरहाग्निव्यालीढवपुषस्तथेति परिसान्त्वयामासुः, कदाचिन्मामकीनक्रीडामयूरं दर्शयति रोदनपरवशेभ्यः स्वार्भ केभ्यो मयूरीपुरतो नृत्यकलाविलासिनं कलापिनं निर्दिश्य तवायं शिखी ममापि तथेति सगद्गदमालपन्तिस्म । तस्य सत्यंधरस्यासीत्कान्ता कान्त्यधिदेवता । वेला लावण्यपाधेिर्विश्रुता विजयाख्यया ॥ २६ ॥ सौदामिनीव जलदं नवमञ्जरीव चूतद्रुमं कुसुमसंपदिवाद्यमासम् । ज्योत्स्नेव चन्द्रमसमच्छविभेव सूर्य तं भूमिपालकमभूषयदायताक्षी ॥ २७ ॥ अस्याः पादयुगं गलश्च वदनं किंचान्नसाम्यं दधुः कान्तिः पाणियुगं दृशौ च विदधुः पद्माधिकोल्लासताम् । वणी मन्दगतिः कुचौ च बत हा सन्नागसंकाशतां स्वीचक्रुः सुदृशोऽङ्गसौष्ठवकला दुरे गिरां राजते ॥ २८ ।। अमूर्तेरप्यनङ्गस्य सत्सु सञ्जीवनेष्विव । अन्येष्वन्तःपुरेप्वेषा राज्ञः प्राणा इवाभवत् ॥ २९ ॥ शृङ्गारसागरतरङ्गपरंपरां तां देवीं सुखेन रमयन्नधिपो नराणाम् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 162