Book Title: Chaityavandan Kulakam
Author(s): Jinduttasuri, Jinkushalsuri, Labdhvijay Gani
Publisher: Jinduttasuri Prachin Pustakoddhar Fund

View full book text
Previous | Next

Page 205
________________ पालयन्ति ते चन्द्रराजेन्द्रकुमारवदैहिकामुष्मिकसकलकमलासंबन्धमनुभवन्ति, तथाहि-"भाखद्विहारशृङ्गार, दीव्यदिव्याङ्गनाजनम् । भद्रशालमिव भेजे, श्रीमजयपुरं पुरम् ॥ १॥ श्रीअर्हद्धर्मकर्पूरपूराकृत्रिमसौरभाः । स्थाने नागरिका यत्र, न मिथ्यावासवासिताः ॥२॥ दोर्दण्डचण्डिमाक्रान्तविक्रान्तक्षितिवासवः । राज्यं । शशास तत्रत्यं शत्रुञ्जयमहीपतिः ॥३॥ यत्प्रतापाग्निसंपर्कसंतप्ताः समराजिरे । यद्धाराधरधाराभिः, स्थाने सस्नुर्द्विषां गणाः ॥४॥ अभूतां तत्सुतौ सूरचन्द्राख्यौ विदितौजसौ । सूरचन्द्राविवास्तोकलोकोपकृतिदी-14 क्षितौ ॥५॥ यौवराज्यपदं राजा, ददौ ज्येष्ठाङ्गजन्मने । चन्द्राय तु कनिष्ठाय, न वृत्तिमपि काश्चन ॥६॥ ततोऽपमानितश्चन्द्रश्चिन्तयामासिवानदः । स्थातुं न युज्यते मेऽत्र, विना मानं मनखिनः ॥७॥ यदुक्तम्-15 | "माने म्लानिं गते दूरादादरान्मन्दिरं न ये । विहायान्यत्र गच्छन्ति मण्डलात्ते महाधमाः॥८॥" निस्तन्द्रश्चिन्त|यित्वेति, चन्द्रो मानवदग्रणी । असिद्वितीयः खावासात्प्रवासायाचलनिशि ॥९॥ कुमारः सुकुमारोऽथाक्रामन्मार्ग क्रमादगात् । श्रीरत्नपत्तनोद्याने, तत्र श्रान्त उपाविशत् ॥१०॥ श्रुतिपेयं सुधौपम्यं निशम्य खरमत्र सः। गच्छंस्तदनुसारेण ददर्शर्षि सुदर्शनम् ॥ ११ ॥ वरसंवरशृङ्गारशृङ्गारितवपुर्लतम् । शान्तं दान्तं गुणैःपद कान्तं मूर्त धर्ममिवाहतम् ॥ १२॥ प्रणम्य प्रमदानन्दश्चन्द्रस्तं मुनिपुङ्गवम् । आसामास यथास्थानं प्रथमः स्थितिवेदिनाम् ॥१३॥ प्रारेमे देशनां कर्तु, तमुद्दिश्य मुनीश्वरः । परोपकारनिर्माणे, मुनीनां रमते मनः ॥18॥ १ कुक्करात् ।

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276