Book Title: Chaityavandan Kulakam
Author(s): Jinduttasuri, Jinkushalsuri, Labdhvijay Gani
Publisher: Jinduttasuri Prachin Pustakoddhar Fund
View full book text ________________
प्रथमगुणवतं ज्ञातव्यं, प्रथमगुणव्रतेऽङ्गीकृते श्राद्धेन पश्चातिचाराः सम्यक् परिहरणीयाः, ते चामी “वजइ उड्डाइक्कममाणयणप्पेसणो भयविसुद्धं । तह चेव खित्तवुद्धि कहिं च सयअंतरद्धं च" ॥१॥ तत्र अनाभोगादिनाधिकगमने वस्त्वानयनप्रैषणाभ्यां चोर्ध्वदिकपरिमाणातिक्रमोऽधोदिक परिमाणातिक्रमतिर्यकपरिमाणातिक्रमाख्यास्त्रीनतिचारान् ॥३॥ क्षेत्रवृद्धि:--अन्यस्या हि दिशो योजनानि यातव्यायां दिशि निक्षिप्य गच्छतः शुद्ध| बुद्ध्याऽतिचारः ॥४॥ स्मृत्यन्तर्धानं व्रतविस्मरणरूपं सर्वसाधारणमप्यत्र पञ्चसंख्यापूरणाय वर्जयेत्, वजणमणन्तगुंवरि अचंगाणं च भोगओ माणं । कम्मइ उखरकम्माइयाण नवरं इमं भणियं ॥१॥ स य भुजिय तिभोगो सो पुण आहारपुप्फमाईओ। उवभोगो य पुणो पुण उपभुज्जइ भवणविलयाई ॥२॥ इत्येतत्खरूपयो गोपभोगयोः प्रतिदिनं परिमाणकरणरूपं द्वितीयं गुणवतं, तच्च भोजनतः कर्मतश्च द्विधा, तत्र भोजनतोऽनन्तकार्यिकस्योदुम्बरिपञ्चकस्यात्यागमानां मद्यमांसम्रक्षणमधूनां सर्वथा वर्जन कार्यम्, अन्येषां च भोगतःप्रमाणं कार्य, कर्मतश्च खरकम तलवरादिकर्म परिहरणीयम्, एतत्तु सूत्रकारेण स्वयमेव पूर्वमेवोक्तं, 'खरकादिपरिहारं' वक्ष्यति, चास्मिन् गुणव्रतेऽङ्गीकृते सुश्राद्धेन पश्चातिचारा वर्जनीयाः, ते चामी
सच्चित्तं पडिवद्धं अपउल-दुप्पउल तुच्छभक्खणयं । वजइ कम्मयओ वि हु इत्थं इंगालकम्माइं ॥१॥ व्याख्या--सचित्तं दाडिमादि, प्रतिबद्धं सञ्चित्तसम्बद्धमाम्रफलादि, अपक्कमचालितकणक्वादि, दुःपक्कं पृथु
Loading... Page Navigation 1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276