Book Title: Chaityavandan Kulakam
Author(s): Jinduttasuri, Jinkushalsuri, Labdhvijay Gani
Publisher: Jinduttasuri Prachin Pustakoddhar Fund
View full book text ________________
चैत्यवन्दन॥१२३॥
तस्य न वाक्यं शृणोति सर्वस्वदण्डं करोति, नियोगवियोगं च चकार ततस्तं भ्रष्टनियोगं गृहागतं सम्यग् निशम्य | संपूर्णतन्दुला पूर्णविशालस्थालसंस्थापितनारिकेलफलप्रधानवस्त्रवेषः प्रकटितप्रमोदोले खस्तस्य सखा तद्धाम जगाम ततोऽन्वयुक्त नियोगी मित्र । किमिदमसामयिकं पुरा हि मयि सर्वाधिकारत्वपदमासेदुषि सकलजगच्चमत्कारकारिकमलाविलासयुषि मद्गृहेऽपि भवान्नाजगाम, सांप्रतं तु क्षितिपतिगृहीतसारे भ्रष्टाधिकारे | मयि गृहीताक्षतपात्रः प्रमोदोल्लसितगात्रः समागतस्त्वम्, इतरो व्याजहार, मित्र ? नेदमसामयिकं यतो 'धत्सेऽङ्गानि न धार्यसे च बहुभिर्वेत्सि स्वयं संगतान् पद्भ्यां यासि वचः शृणोषि शिरसः शक्तोऽसि संचालने । भक्तस्योपरि नास्ति ते विमुखता नात्यर्थमूष्माप्यहो आनन्दोऽद्य नियोगरोगरहितो दृष्टोऽसि जीवन् पुनः ॥ १ ॥ तदेवमिह लोकेऽपि विवेकविलोचनविलोपपटलं महापयशस्तिमिरविस्तारणकालकादम्बिनीपटलं परलोके च दुरन्तदुःखन रकावटकोटरपातकारणं खरकर्म्मकरणमुत्सर्गतो बुद्धिमान् वर्जयति, अपवादतस्तु जिनशासनप्रभावनाङ्गतीर्थयात्राप्रतिष्ठादेवगृह निर्माणरथयात्राध्वजारोपत्रता रोपादिनानामहोत्सवनिर्विघ्नसिद्धिहेतुत्वेन दीनदुःखितानाथ पङ्गुकुणिप्राणिकारुण्याधारकारित्वेन जिनशासनदुष्टापकारित्वेन शिष्टाधारोपकारित्वेन मारणान्तिकव्यसनव्यथितश्रावकाद्युत्तमसत्त्वोद्धार हेतुत्वेन च इह लोकपरलोकहितावहं । महामात्यादिपदरूपं खरकर्म्माद्यपि अनिषिद्धमेव, तथाचोक्तं सुहृदामुपकारणाद् द्विषतां चाप्यपकारकारणात् । नृपसंश्रय इष्यते बुद्धैर्जठरं को न बिभर्त्ति केवलम् ॥ १ ॥ अथ साधम्मिक वात्सल्यं सार्द्धगाथयाह
॥१२३॥
कुलकवृत्तिः
Loading... Page Navigation 1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276